________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२], मूलं [१] / गाथा ||१५|| नियुक्ति: [९८-९९]
प्रत सूत्रांक
||१५||
उत्तराध्या
भणति ते-आयरिया ! सुन्भे गाइउं जाणह ?,तेण भणियं-आमं जाणामो, तुम्भे वाएह,ते आढत्ता, जाय ण जाणंति, परीषहा
दातेण भण्णइ-एरिसगा चेव तुम्भे कोलियगा, ण किंचि जाणह, ते रुट्टा उद्धाइया, तेण घेत्तुं तेसिं णिजद्धं जाणत- ध्ययनम् बृहद्वृत्तिः
एण सबे संधी खोइया, पढम ताव पिट्टिया, ते हम्मंता राडि करेंति, परियणो जाणइ-सो एस पबइओ हम्मतोला ॥१०॥ राडि करेइ, सोऽवि गतो, पच्छा तेहिं दिवा, णवि जीवंति, णवि मरति, णवरं णिरिकुखंति एकेक दिट्टीए, पच्छा
रण्णो सिटुं पुरोहियस्स य-जहा कोऽवि पवइयगो,तेण दोऽवि जणा संखलेतूण मुक्का, पच्छा राया सबबलेणागतो प-11 बइगाण भूले, सोऽवि साहू एकपासे अच्छा परियटुंतो, राया आयरियाणं पाए पडिओ, पसायमावजह, आयरिओ मणइ-अहं न याणामि, महाराय ! इत्य एगो साहू पाहुणो, जइ परं तेण होजा, राया तस्स मूलमागतो, पचभि
१ भणतस्ती-आचार्या ! यूयं गातुं जानीथ, तेन भणितम्-ओम् जानीमः, युवा वादयतं, तावाटतो, यावन्न जानीतः, तेन भण्येतेएतादृशावेव युवां कोलिकी, न किश्चिजानीयः, तौ रुष्टौ उद्धावितो, तेन गृहीत्वा तयोः नियुद्धं जानता सर्वे सन्धयो विसंयोजिताः, प्रथमं तावत्पिट्टितौ, तौ हन्यमानौ राटी कुरुतः, परिजनो जानाति स एष प्रबजितो हन्यमानो राटी करोति, सोऽपि गतः, पञ्चात्तैदृष्टी,
नैव जीवतो नैव नियेते, पर निरीक्षेते एकैकं दृष्ट्या, पश्चाद् राजे शिष्टं पुरोहिताय च-यथा कोऽपि प्रबजितः, तेन द्वावपि जनौ विश्व- ॥१०॥ हलय्य मुक्ती, पश्चाद् राजा सर्वबलेनागतः प्रत्रजितानां मूले, सोऽपि साधुरेकपाचे तिष्ठति परावर्त्तमानः, राजा आचार्याणां पादयोः पतितः,
प्रसादमापयध्वं, आचार्यों भणति-अहं न जानामि, महाराज! अत्रैकः साधुः प्राधूणकः, यदि परं तेन भवेत् , राजा तस्म मूलमागतः, प्रत्यभि
दीप अनुक्रम [६४]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~210~