________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं २], मूलं [१] / गाथा ||१५||
नियुक्ति: [९८-९९]
प्रत सूत्रांक
||१५||
| अचलपुरं नाम पतिवाणं, तत्थ जियसत्तू राया, तस्स पुत्तो जुवराया, सो राहायरियाण अंतिए पञ्चइओ। सोय
अन्नया विहरंतो गतो तगरं नगरिं, तस्स य राहायरियस्स सझंतेवासी अजराहखमणा णाम उजेणीए विहरंति, दतओ आगया साहुणो तगरं, गयाराहसमीवं, ते पुच्छिया-निरुवसग्गति, भणंति-रायपुत्तो पुरोहियपुत्तो य पाहिति,* है तस्स जुवरायपवतियगस्स सो रायपुत्तो भत्तिजतो, मा संसारं भमिहितित्ति आपुच्छिऊण आयरिए गओ उजेणिं, भिक्खवेलाए उग्गाहेऊण पडितो, आयरिएहिं भणिओ-अच्छाहि, सो भणइ-न अच्छामि. नवरं दाएह तं पडणीय-12 घरं, चेलगो भणिओ-वच दाएहि, तेण दाइयं, सो तत्थ गतो, वीसत्यो पविठ्ठो, तत्थ ते दोऽवि अच्छंति, ते तं पिच्छिऊण उठ्ठिया, तेणयि महया सद्देणं धम्मलाभियं, ते भणंति-अहो! लटुं पचायगो अम्हंतेण गतो, वंदामोत्ति,
१ अचलपुरं नाम प्रतिष्ठान, तत्र जितशत्रू राजा, तस्य पुत्री युवराजः, स राधाचार्याणामन्तिके प्रबजितः । स चान्यदा बिहरन गतसागरां नगरी, तस्य च राधाचार्यस्य सद्योऽन्तेवासिनः आर्यराधक्षमणा नामोज्जयिन्यां विहरन्ति तत आगताः साधवस्तगरां,गता राघसमीपं, ते पृष्टा निरुपसर्गमिति, भणन्ति-राजपुत्रः पुरोहितपुत्रश्च बाधेते, तस्य युवराजपत्रजितस्य स राजपुत्रो भातृव्यः, मा संसार भ्रमीदित्यापृच्छयाचार्यान् गव उज्जयिनी, भिक्षावेलायामुद्राय प्रस्थितः, आचार्य णित:-तिष्ठ, स भणति-न तिष्ठामि, परं दर्शयत्त तदू प्रत्यनी
कगृहं, क्षुल्लको भणित:-प्रज दर्शय, तेन दर्शितं, स तत्र गतः, विश्वस्तः प्रविष्टः, तत्र तौ द्वाबपि तिष्ठतः, तौ तं प्रेक्ष्योत्थिती, तेनापि || महता शब्देन धर्मलामितं, सौ भणतः-अहो लष्टं प्रप्रजितोऽस्माकं मार्गेणागतः, वन्दावह इति,
दीप अनुक्रम [६४]
%
%
%
JAREutarunintamatumad
Foto
wwwjanmitrary.org
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३], मलसूत्र[४] उत्तराध्ययनानि मुलं एवं शान्तिसूरिविरचिता वृत्ति:
~209