________________
आगम
(४३)
प्रत
सूत्रांक
||23||
दीप
अनुक्रम [६२]
उत्तराध्य.
बृहद्वृत्तिः
।। ९५ ।।
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्ति:+वृत्तिः) मूलं [१] / गाथा ||१३|| निर्युक्ति: [९३]
अध्ययनं [२],
वृथैव "मर्णपरमोहिपुलाए आहारग खवग उसमे कप्पे । संजमतिय केवलि सिज्झणा य जंबुम्मि वोच्छिन्ना ॥ १ ॥” इत्यासवचनानाश्रयणं, यदि तु रथ्यापुरुषाणामपीति कल्प्यते, तिरश्चामपि तत्कल्पनाऽस्तु, अथ देशविरतिभाज एव त इति न तेषां तत्प्रतिपत्तिः, तर्हि सर्वविरतिस्तत्कारणं, तथा च तद्वता एकेन यत्कृतं तत्किमखिलैरपि तद्वद्भिराच| रणीयमथ तथाविधशक्तियुक्तैरेव ?, यद्याद्यो विकल्पस्तदैकस्मिन् मासपण्मासादिकं तपञ्चरत्यन्यैरपि तचरणीयं स्याद्, | अथ द्वितीयः पक्षस्तर्हि जिनकल्पोऽपि तथाविधशक्तियुक्तैरेव प्रतिपत्तव्यः, अथ तथाविधशक्तिविकलानां तत्तपश्चरतां बहुतरदोषसम्भव इति न तचरणं, तदिहापि तुल्यं, तथाहि —सम्भवत्येवेदानीन्तनयतीनां तथाविधशक्तिसंहननचिकलतया हिमकणानुषक्तशीतादिषु बहुत र दोषहेतु कमभ्यारम्भादिकं तथा तथाविधाच्छादनाभावतः शीतादिखेदितानां शुभध्यानाभावेन सम्यक्त्वादिविचलनम् उक्तं च वाचकैः - "शीतवातातपैर्देशैर्मश कैश्चापि खेदितः । मा सम्यक्त्वादिषु ध्यानं, न सम्यक् संविधास्यति ॥ १ ॥" यच 'जिताचेलपरीपहो मुनि' रिति वचनतो न चीवरं ध मंपिकारीति, तत्र जिताचेलपरीषहत्वं चेलाभावेनैवाहोश्चिदेषणाशुद्धतत्परिभोगेनापि १, यदि चेलाभावेनैव ततः क्षुत्परीषह जयनमप्याहाराभावेनैवेति व्रतग्रहणकाल एवानशनमायातम्, एतच भवतोऽपि नाभिमतं, ततः परिशुद्धोपभोगितया जिताचेलपरीषहत्वमिति द्वितीय एव पक्षः, स चास्मत्पथवत्त्यैवेति न कुतोऽपि चीवरस्य धर्मानु१ मनः (पर्यायः) परमावधिः पुलाक आहारकः क्षपक उपशमकः (जिन) कल्पः । संयमत्रिकं केवलित्वं सिद्धिय जम्बो व्युच्छिशाः॥१॥
Education intol
For Fans Only
परीपहाध्ययनम्
२
~200~
॥ ९५ ॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः