________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [२], मूलं [१] / गाथा ||१३|| ___ नियुक्ति: [९३]
प्रत
सूत्रांक
||१३||
ते परोपदेशतः प्रवर्त्तन्ते यथा च छद्मस्थावस्थायां परोपदेशं दीक्षां वा न प्रयच्छन्ति, तथाऽन्यैरपि विधेयमिति मूलदच्छेद एव तीर्थस्य, उक्तं च-"न परोवएसविसया ण य छउमत्था परोवएसपि । देति न य सिस्सवग्गं दिक्खंति जि
णा जहा सचे॥१॥ तह सेसेहि य सव्वं कर्ज जइ तेहिं सवसाहम्मं । एवं च को तित्थं ?ण चेदचेलत्ति को गाहो', ॥२॥" अथ जिनकल्पाकर्णनात् , तत्र हि न किञ्चिदुपकरणमिति चीवरस्याप्यभावः, तथा च न तस्य धदोपकारिता, ननु जिनकल्पिकानामुपकरणाभावः प्रवादतः आगमतो वा?, न तावदाद्यपक्षो, न हि वसति किलात्र
वटवृक्षे रक्ष इत्यादिनिर्मूलप्रपादानां प्रमाणता, नाप्यागमतः, तेषामपि तत्र शक्त्यपेक्षयोपकरणप्रतिपादनात् , तदुक्तम्-"जिणप्पियादओ पुण सोबहओ सबकालमेगंतो। उवगरणमाणमेसिं पुरिसावेक्खाएँ बहुभेयं ॥१॥" अथवा
अस्तु जिनकल्पिकानामुपकरणाभावः, तथापि धृतिशक्तिसंहननश्रुतातिशययुक्तानामेव तत्रतिपत्तिः अथ रथ्यापुरुदोषाणामपि ', यद्याधो विकल्पस्तत्किमेवंविधाः सम्प्रत्यपि सन्ति न वा ?, सन्ति चेदुपलब्धिलक्षणप्राप्सा उपलभ्ये
रन् , अनुपलब्धिलक्षणप्राप्ताश्च कुतः सत्त्वेन निश्चीयन्ते ?, अथ न सन्ति, तादृशामेव जिनकल्पप्रतिपत्तिः, तहि || | १ न परोपदेशविषया न प छन्दास्थाः परोपवेशमपि । ददति न च शिष्यवर्ग दीक्षयन्ति जिना यथा सर्वे ।।१।। तथा शेषरपि सर्व कार्य दायदि तैः सर्वसाधर्म्यम् । एवं च कुतस्तीर्थ ? न चेदचेला इति क आग्रहः । ॥१॥ २ जिनकल्पिकादयः पुनः सोपधयः सर्वकालमेका
तः । उपकरणमानमेतेषां पुरुषापेक्षया बहुभेदम् ॥१॥
दीप अनुक्रम [६२]]
CAT
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~199~