________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [२], मूलं [१] / गाथा ||१३|| _ नियुक्ति: [९३]
प्रत
सूत्रांक
||१३||
उत्तराध्य. उक्तं च-“पि यत् व पाय वा, कवल पायपुसणं । तंपि संजमलजट्टा, धरति परिहरंति य ॥११॥" । अथ संस-18 परीपहाबृहद्वृत्तिः
ध्ययनम् तिविषयतया, यद्येवमाहारेऽपि सा किमस्ति नास्ति का?, न तायन्नास्ति, कृमिकण्डूपदाधुत्पातस्य तत्र प्रतिप्राणि |
प्रतीतत्वात् , अथास्ति परं यतनया न दोषः, तदितरत्रापि तुल्यं । कपायकारणत्वेन चेत् , तत्किमात्मनः परेषां | ॥९४॥ वा?, यद्यात्मनस्तदा श्रुतमपि केषाञ्चिदहङ्कारहेतुत्वेन कपायकारणमिति तदपि नोपादेयं स्यात् , अथ विवे किनार
न तदहतिहेतुः, "प्रथमं ज्ञानं ततो दये"ति नीतितो धर्मोपकारि चेति तदुपादानं, चीवरेऽपि समानमेतत् ,
अथ चीवरख धर्मानुपकारित्वादतुल्यता, ननु कुत एतदवसितं, किमचीवरास्तीर्थकृत इति श्रुतेरुत जिनकल्पाकर्ण-14 सनात् 'जिताचेलपरीपहो मुनि' रिति वचनतो वा?, न तावदायो विकल्पः, सूत्रे हि तीर्थकृतामचीवरत्वं कदाचि-|| तत्सर्वदा वा ?, कदाचिचेको वा किमाह , कदाचिदस्माकमप्यस्याभिमतत्वात् , अथ सर्वदा, तन्न, 'सवेऽवि एगदू
सेण निग्गया जिणवरा उ चउवीस' मिति वचनात् , अथ तत्र 'एगदोसेणं' तिपाठः, सर्वेऽपि संसारदोषण एकेन । निगेता इतिकृत्वा, नन्वेवमनवस्था, सर्वत्र सर्वैरपि खेच्छारचितपाठानां सुकरत्वात् , किं च-तीर्थकृतामचीवरत्वे |
तेषामेव तद्धर्मोपकारीति निश्चयोऽस्तु, नापरेषां, न हि यदेव तेषां धर्मोपकारि तदेवेतरेषामपि, अन्यथा यथा न ९४ ॥ बा १ यदपि वस्त्रं वा पात्रं वा, कम्बलं पादप्रोच्छनम् । तदपि संयमलज्जार्थ, धारयन्ति परिभुजन्ति च ॥१॥ २ सर्वेऽन्येकदूप्येण निर्गता|
जिनवरास्तु चतुर्विंशतिः।
दीप
अनुक्रम [६२]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~198~