________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [२], मूलं [१] / गाथा ||१३|| नियुक्ति: [९३]
प्रत
सूत्रांक
1
%
||१३||
च विशेषतस्तद्धेतुत्वाद्, उक्तं च-"अह कुणसि थुलवत्थाइएसु मुच्छ धुवं सरीरे ऽवि । अकेजदुलभतरे काहिसि मुच्छ विसेसेण ॥१॥" अथास्तु तन्निमित्तमेतत्, तर्हि चीवरवत्तस्यापि किं दुस्त्यजत्वेन मुक्त्यतया पान प्रथमत एवं परिहारः १, दुस्त्यजत्वेन चेत् तदपि किमशेषपुरुषाणामुत केषाश्चिदेव ?, न तावदशेषपुरुषाणां, रश्यन्ते हि बहवो वहिप्रवेशादिभिः शरीरं परित्यजन्तः, अथ केपाश्चित् , तदा वस्त्रमपि केषाञ्चित् दुस्त्यजमिति तदपि न परिहार्य, मुक्त्यङ्गतापक्षाश्रयणे च किंचीवरेणापराद्धम् ?, तस्यापि तथाविधशक्तिविकलानां शीतकालादिषु खाध्यायाधुपष्टम्भकत्वेन मुक्त्यङ्गत्वाद् , अभ्युपगम्य च मूर्छाहेतुत्वमुच्यते-न हि निगृहीतात्मनां क्वचिन्मूर्छाऽस्ति, तदुक्तम्-"सर्वत्थुवहिणा युद्धा, संरक्षणपरिग्गहे। अवि अप्पणोऽपि देहम्मि, णायरंति ममाइउं (यं)॥१॥" ति, नापि धारणादिमात्रेण, एवं हि शीतकालादौ प्रतिमाप्रतिपत्त्यादिषु केनचिद्भक्त्यादिनोपरि क्षिप्तस्यापि चीवरस्य परिग्रहताप्रसङ्गः, अथ तत्र स्वयंग्रहाभावाददोषः, तर्हि खयंग्रहः परिग्रहत्वे हेतुः, तथा च कुण्डिकायपि नोपादेयं, दृष्टेष्टविरोधि चेदम् , अथ तंत्र मूर्छाया अभावादपरिग्रहत्वम् , एवं सति संयमरक्षणायोपादीयमाने चीवरे तदभावात्तदस्तु,
___ १ अथ करोषि स्थूलवस्त्रादिषु मूर्छा भुवं शरीरेऽपि । अकेयदुर्लभतरे करिष्यसि मूळ विशेषेण ॥ १॥ २ मू हेतुः शरीरं ४३ सर्वत्रोपधिना बुद्धाः, संरक्षणपरिग्रहे । अपिचात्मनोऽपि देहे नाचरन्ति ममायितुम् (तम् ) ॥ १॥
%
दीप अनुक्रम [६२]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~197