________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [२], मूलं [१] / गाथा ||१३|| _ नियुक्ति: [९३]
ध्ययनम्
प्रत सूत्रांक
॥१३॥
||१३||
उत्तराध्य. ॥२॥ सम्यगज्ञानी दयावांस्तु, ध्यानी यस्तप्यते तपः । नग्नश्चीवरधारी वा, स सिद्धयति महामुनिः॥ ३॥ इति परीषहाबृहदृत्तिः
वाचकवचनानूदितं चानुचितमित्याहुः, तान् प्रति वक्तुमुपक्रम्यते-इह यो यदर्थी न स तन्निमित्तोपादानं प्रत्यनारतो, यथा घटार्थी मृत्पिण्डोपादानं प्रति, चारित्रार्थिनश्च यतयस्तन्निमित्तं च चीवरमिति, न चास्यासिद्धत्वं, तद्धि तस्य । तदनिमित्ततया स्यात् , सा च तत्रास्य वाधाविधायितयौदासीन्येन वा ?, न तावद्वाधाविधायितया, यतोऽसौ पचमप्रतविघातकत्वेन संसक्तिविषयतया कषायकारणत्वेन वा ?, यदि पञ्चमव्रतविघातकत्वेन, तदपि कुतः?, युक्तित इति चेत् , नन्वियं खतन्त्रा सिद्धान्ताधीना वा ?, यदि खतत्रा ततः सलोमा मण्डूकश्चतुष्पात्त्वे सत्युत्प्लुत्य गमनात्, ६ मृगवत् , अलोमा वा हरिणः, चतुष्पात्त्वे सत्युप्लुत्य गमनात्, मण्डूकवदित्यादिवन निर्मूलयुक्तेः साध्यसाधकहै| त्वम् , उक्तं हि-“यत्नेनानुमितोऽप्यर्थः, कुशलैरनुमातृभिः। अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ १॥" सिद्धान्ता
धीनयुक्तिस्तु तथाविधसिद्धान्ताभावादसम्भविनी, अथास्त्यसौ 'गामे वा नगरे वा अप्पं या बहुं वा जाव नो परिगिण्हेजा' इत्यादिः, तदनुगृहीता युक्तिश्च-यद्यत्परिग्रहखरूपं तत्तदुपादीयमानं पञ्चमत्रतविधाति, यथा धनधान्यादि, परिग्रहखरूपं च चीवरमिति, नन्वसिद्धोऽयं हेतुः, तथाहि-परिग्रहखरूपत्वमस्य किं मूर्छाहेतुत्वेन धारणादिमात्रेण या ?, यदि मूर्छाहेतुत्वेन, शरीरमपि मूर्छाया हेतुर्न वा ?, न तावदहेतुः, तस्वान्तरङ्गत्वेन दुर्लभतरतया
दीप अनुक्रम [६२]]
॥ ९३॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~196~