________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं नियुक्ति:+वृत्ति:)
अध्ययनं [२], मूलं [१] / गाथा ||८|| नियुक्ति: [९१...]
बृहद्वृत्तिः
।
प्रत
सूत्रांक
||८||
उत्तराध्य.
जो नगरसमीवे सो चउत्थे जामे कालगतो, तेसिं जो नगरमासे तस्स नगरुण्हाए न तहा सीअं तेण पच्छा काल- परीपहा
गतो, ते सम्मं कालगया, एवं सम्म अहियासियत्वं जहा तेहिं चरहिं अहियासियं ॥ इदानीं शीतविपक्षभूतमुष्ण
|| मिति यदिवा शीतकाले शीतं तदनन्तरं ग्रीष्मे उष्णमिति तत्परीषहमाह॥ ८॥ उसिणपरितावेण, परिदाहेण तजिओ। प्रिंसु वा परितावेणं, सायं ण परिदेवए॥८॥ (सूत्रम्)
व्याख्या-उष्णम्-उष्णस्पर्शवत् भूशिलादि तेन परितापः तेन, तथा 'परिदाहेन' पहिः खेदमलाभ्यां वहिना | वा अन्तश्च तृष्णया जनितदाहखरूपेण 'तर्जितः' भसितोऽत्यन्तपीडित इतियावत् , तथा 'ग्रीष्मे वाशब्दात् शरदि दावा परितापेन' रविकिरणादिजनितेन तर्जित इति सम्बन्धः, किमित्याह-सात' सुखं, प्रतीति शेषः, न परिदेवेत . | किमुक्तं भवति ?-'नारीकुचोरुकरपल्लयोपगूढैः क्वचित्सुखं प्राप्ताः । क्वचिदङ्गारज्वलितैस्तीक्ष्णैः पक्काः स्म नरकेषु॥१॥
इत्यादि परिभावयन् हा ! कथं मम मन्दभाग्यस्य सुखं स्यादिति प्रलपेत् , यद्वा-'सात मिति सातहेतुं प्रति, यथा हाहा! कथं कदा वा शीतकालः शीतांशुकरकलापादयो वा मम सुखोत्पादकाः सम्पत्स्यन्त इति न परिदेवतेति सूत्रार्थः18 ॥८॥ उपदेशान्तरमाह
॥८९॥ यो मगरसमीपे स चतुर्थे यामे कालगतः, तेषां यो नगराभ्यासे तस्य नगरोमणा न तथा शीतं तेन पचात्कालगतः, ते सम्यक ४ कालगताः, एवं सम्यगध्यासितव्यं यथा तैश्चनुर्भिरप्यासितम् ।
दीप अनुक्रम [१७]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~188