________________
आगम
(४३)
प्रत
सूत्रांक
||७||
दीप अनुक्रम [ ५६ ]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||७|| निर्युक्ति: [९१]
अध्ययनं [२],
Education intimation
रायगिहंमि वयंसा सीसा चउरो उ भद्दबाहुस्स । वेभारगिरिगुहाए सीयपरिगया समाहिगया ॥९१॥ व्याख्या - राजगृहे नगरे वयस्याः शिष्याश्चत्वारस्तु भद्रवाहोर्वैभारगिरिगुहायां शीतपरिगताः समाधिगता इत्यक्षरार्थः ॥ ९१ ॥ भावार्थस्तु वृद्धविवरणादवसेयः, तञ्चेदम्-
रायंगिहे णयरे चत्तारि वयंसा वाणियगा सहबहियया, ते भद्दवाहुस्स अंतिए धम्मं सोचा पद्मइया, ते सुयं बहुं अहिजित्ता अन्नया कयाइ एगलविहारपडिमं पडिवन्ना, ते समावतीए विहरंता पुणोवि रायगिहं नयर संपत्ता, हेमंतो य बदृति, ते य भिक्खं काउं तइयाए पोरिसीए पडिनियत्ता, तेसिं च वैभारगिरिंतेणं गंतवं, तत्थ पढमस्स गिरिगुहादारे चरिमा पोरिसी ओगाढा, सो तत्थेव टिओ, विययस्स उज्जाणे, ततियस्स उज्जाणसमीवे, चउत्थस्स नगरव्भासे चेव, तत्थ जो गिरिगुहन्भासे तस्स निरागं सीयं सो सम्मं सहंतो समंतो अ पढमजामे चैव कालगतो, एवं
१ राजगृहे नगरे चत्वारो वयस्था वणिजः सहवृद्धाः, ते भद्रबाहोरन्तिके धर्मं श्रुत्वा प्रब्रजिताः, ते श्रुतं बधीय अन्यदा कदाचित् एकाकिविहारप्रतिमां प्रतिपन्नाः, ते समापत्त्या ( भवितव्यतया ) विहरन्तः पुनरपि राजगृहं नगरं संप्राप्ताः, हेमन्तञ्च वर्त्तते, ते च मिश्रां कृत्वा तृतीयायां पौरुष्यां प्रतिनिवृत्ताः तेषां च वैभारगिरिमार्गेण गन्तव्यं तत्र प्रथमस्य गिरिगुहाद्वारे चरमा पौरुण्यवगोंडा, स तत्रैव स्थितः, द्वितीयस्त्रोद्याने, तृतीयस्त्रोद्यानसमीपे चतुर्थस्य नगराभ्यासे चैव तत्र यो गिरिगुहाभ्यासे तस्य निरन्तरायं शीतं स सम्यकू सहमान: श्रममाणा प्रथमयाम एव कालगतः एवं.
For Patenty
ww
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~ 187 ~