________________
आगम
(४३)
प्रत
सूत्रांक
||७||
दीप अनुक्रम [ ५६ ]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||७|| निर्युक्तिः [९०...]
अध्ययनं [२],
उत्तराध्य.
मिति प्रक्रमः, अयमत्र भावार्थ:- पापदृष्टिरेवोक्तरूपमर्यादातिक्रमकारी, ततः पापबुद्धिकृतत्वादस्य सद्बुद्धिभिः परिहारो विधेयः, पठ्यते च - 'नाइवेलं मुणी गच्छे, सुचा णं जिणसासणं' तत्र बेला-खाध्यायादिसमयात्मिका तामबृहद्वृत्तिः ॐ तिक्रम्य शीतेनाभिहतोऽहमिति 'मुनिः' तपखी' न 'गच्छेत्' स्थानान्तरमभिसर्पत्, 'सोचे 'ति श्रुत्वा णमिति वाक्यालङ्कारे 'जिनशासनं' जिनागमम्-अन्यो जीवोऽन्यश्च देहस्तीत्रतराश्च नरकादिषु शीतवेदनाः प्राणिभिरनुभूतपूर्वा इत्यादिकमिति सूत्रार्थः ॥ ६ ॥ अन्यच -
॥ ८८ ॥
ण मे णिवारणं अस्थि, छवित्ताणं न विज्जइ । अहं तु अग्गिं सेवामि, इइ भिक्खू न चिंतए ॥७॥ (सूत्रम् )
व्याख्यान 'मे' मम नितरां वार्यते निषिध्यतेऽनेन शीतवातादीति निवारणं-सोधादि 'अस्ति' विद्यते, तथा छविः - त्वक् त्रायते - शीतादिभ्यो रक्ष्यतेऽनेनेति छवित्राणं-वस्त्रकम्बलादि न विद्यते, वृद्धास्तु निवारणं-वस्त्रादि तथा छविः - विकू त्राणं न विद्यते न भवति, असौ हि शीतोष्णादीनां ग्राहिकेति व्याचक्षते, अतः 'अह'मित्यात्मनि|र्देशः तुः पुनरर्थः, तद्भावना च येषां निवारणं छवित्राणं वा समस्ति ते किमिति अग्निं सेवेयुः ?, अहं तु तदभावादत्राणः तत्किमन्यत्करोमीत्यग्निं सेवे 'इती' येवं 'भिक्षुः यतिः 'न चिन्तयेत्' न ध्यायेत्, चिन्तानिषेधे च सेवनं दूरापास्तमिति सूत्रार्थः ॥ ७ ॥ इदानीं लयनद्वारं, तत्र च नातिवेलं मुनिर्गच्छेदित्यादिसूत्रावयवसू|चितं दृष्टान्तमाह
Education intimation
For Fans Only
परीषहाध्ययनम्
२
~ 186~
॥ ८८ ॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः