________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||९||
नियुक्ति: [१२]
प्रत
सूत्रांक
||९||
उपहाहितत्तो मेहावी,सिणाणं नाभिपत्थए । गायं न परिसिंचेजा,न विजिज्जा य अप्पयं॥९॥ (सूत्रम्)
व्याख्या-'उष्णाभितप्तः' उष्णेनात्यन्तं पीडितो 'मेधावी' मर्यादानतिवर्ती 'सान' शौचं देशसर्वभेदभिन्नं 'ना-1 भिप्रार्थयेत् ' नैवाभिलपेत् , पठन्ति च-'णोऽवि पत्थए ति अपेर्भिन्नक्रमत्वात् प्रार्थयेदपि न, किं पुनः कुर्यादिति ?, तथा 'गात्रं' शरीरं 'न परिषिञ्चेत् ' न सूक्ष्मोदकविन्दुभिराद्रीकुर्यात् , 'न वीजयेच' तालवृन्तादिना 'अप्पर्य'ति आत्मानम् , अथवाऽल्पमेघाल्पकं, किं पुनर्वह्निति सूत्रार्थः ॥९॥ साम्प्रतं शिलाद्वारमनुस्मरन् 'उसिणपरितावेणे-' सादिसूत्रावयवसूचितमुदाहरणमाहतगराइ अरिहमित्तो दत्तो अरहन्नओ य भद्दा य । वणियमहिलं चइत्ता तत्तमि सिलायले विहरे ॥१२॥
व्याख्या-तगरायामर्हन्मित्रो दत्तोऽहनकश्च भद्रा च वणिग्महेला त्यक्त्वा तप्ते शिलातले 'विहरे'त्ति व्यहापीदिति गाथाक्षराथैः ॥ ९२ ।। भावार्थस्तु वृद्धसम्प्रदायादवसेया, स चायम्तंगरा नयरी, तत्थ अरिहमित्तो नाम आयरिओ, तस्स समीवे दत्तो नाम याणियओ भद्दाए भारियाए पुत्तेण य १ तगरा नगरी, तत्राईन्मिन्ननामा आचार्यः, तस्य समीपे दत्तो नाम वणिकू भद्रया भार्यया पुत्रेण
दीप अनुक्रम [५८]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~189