________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [२], मूलं [१] / गाथा ||५|| ___ नियुक्ति: [९०]
प्रत
सूत्रांक ||५||
CROSSESSAGAR
मुलवयेत् , ततः पिपासापरीपहोऽध्यासितो भवतीति सूत्रार्थः ॥ ५॥ इदानी नदीद्वारमनुसरन् 'सीओदगं न सेवेजा' इत्यादिसूत्रावयवसूचितं नियुक्तिकृत् दृष्टान्तमाहउज्जेणी धणमित्तो पुत्तो से खुडओ अधणसम्मो। तण्हाइत्तोऽपीओ कालगओ एलगच्छपहे ॥ ९॥ ___ व्याख्या-उजयिन्यां धनमित्रः 'से' इति तस्य पुत्रः क्षुल्लुकश्च धनपुत्रशर्मा 'तण्हाएत्तो'त्ति तृपितोऽपीतः कालजगत एडकाक्षपथ इत्यक्षरार्थः ॥ ९॥ भावार्थस्तु सम्प्रदायादवसेयः, स चायम्
| एत्थ उदाहरणं किंचि पडिवक्खेण किंचि अणुलोमेण । उज्जेणी नाम नयरी, तत्थ धणमित्तो नाम वाणियतो, तस्स 3 है पुत्तो धणसम्मो नाम दारतो,सोधणमित्तो तेण पुत्तेण सह पवइओ। अन्नया ते साहू मज्झण्हवेलाए एलगच्छपहे पट्ठिया,
सोऽवि खुडगो तण्हाइतो एति, सोऽवि से खन्तो सिणेहाणुरागेण पच्छओ एति, साहुणोऽपि पुरतो वचंति, अन्तरा/वि नदी समावडिया, पच्छा तेण बुचइ-एहि पुत्त ! इमं पाणियं पियाहि, सोऽवि खंतो नई उत्तिन्नो चिंतेति य-म-10 &ा १ अत्रोदाहरणं किञ्चित्प्रतिपक्षेण किञ्चिदनुलोमेन । उज्जयिनी नाम नगरी, तत्र धनमित्रो नाम वणिक, तस्य पुत्रो धनशर्मा नाम वारकः, है स धनमित्रसेन पुत्रेण सह प्रत्रजितः । अन्यदा ते साधवो मध्याह्नवेलायामेलकाक्षपथे प्रस्थिताः, सोऽपि क्षुल्लकस्तृषित एति, सोऽपि तस्य पिता नेहानुरागेण पश्चादायाति, साधवोऽपि पुरतो ब्रजन्ति, अन्तराऽपि नदी समापतिता, पश्वातेनोच्यते--एहि पुत्रेदं पानीयं पिव,8 सोऽपि वृद्धो नदीमुत्तीर्णचिन्तयति च-मनागपसरामि ।
दीप अनुक्रम [५४]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~183