________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [२], मूलं [१] / गाथा ||५|| नियुक्ति: [८९...]
प्रत सूत्रांक ||५||
उत्तराध्य
पलक्षणमेतत् , ततः खकीयादिशस्त्रानुपहतम् , अप्रासुकमित्यर्थः, तच्च तदुदकं च शीतोदकं, 'न सेवेत' न पानादिना परीषहाभजेत, किन्तु 'वियडस्स'त्ति विकृतस्य-बड़वादिना विकार प्रापितस्य प्रासुकस्येतियावत् , प्रक्रमादुदकस्य 'एसणं'
तिध्ययनम् बृहद्वृत्तिः चतुर्थ्य) द्वितीया, ततश्चैषणाय-गवेषणार्थ 'चरेत् , तथाविधकुलेषु पर्यटेत् , अथवा एषणाम्-एषणासमिति चरेत् ,
चरतेरासेवायामपि दर्शनात् पुनः पुनः सेवेत, किमुक्तं भवति ?-एकवारमेषणाया अशुद्धावपि न पिपासातिरेकतोऽनेषणीयमपि गृहंस्तामुल्लङ्घयेदिति सूत्रार्थः ॥४॥ कदाचिजनाकुल एव निकेतनादी लज्जातः खस्थ एव चैवं का व विदधीतेत्यत आह
___छिन्नावाएसु पंथेसुं, आउरे सुपिवासिए । परिसुक्कमुहे दीणे, तं तितिक्खे परीसह॥५॥(सूत्रम्) मा व्याख्या-छिन्न:-अपगतः आपातः-अन्यतोऽन्यत आगमनात्मकः अर्थाजनस्य येषु ते छिन्नापाताः, विविक्ता इत्यर्थः, तेषु, 'पथिषु' मार्गेषु, गच्छन्निति गम्यते. कीरशः सन्नित्याह- आतुरः' अत्यन्ताकुलतनुः, किमिति ?, यतः सुष्टु-अतिशयेन पिपासितः-तृषितः सुपिपासितः, अत एव च परिशुष्क-विगतनिष्ठीवनतयाऽनातामुपगतं मुखमस्येति परिशुष्कमुखः स चासौ अदीनश्च-दैन्याभावेन परिशुष्कमुखादीनः 'त'मिति तृट्परीषह 'तितिक्षेत' सहेत
पठ्यते च-'सबतो य परिवएत्ति' सर्वत इति सर्वान-मनोयोगादीनाश्रित्य, चः पूरणे 'परिव्रजेत्' सर्वप्रकारसं-12 दायमाध्वनि यायात्, उभयत्रायमों-विविक्तदेशस्थोऽप्यत्यन्तं पिपासितोऽस्वास्थ्यमुपगतोऽपि च नोक्तविधि
दीप अनुक्रम [५४]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~182