________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [२], मूलं [१] / गाथा ||५|| ___ नियुक्ति: [८९]
प्रत सूत्रांक ||४||
Kiअंते, पुच्छितो भणइ-खंतोऽवि अच्छइ, गया जाय सुकं सरीरयं पेच्छंति, तेहिं नायं-देवेण होऊणमणुकंपा कइलिया होहित्ति । खतेण अहियासितो परीसहो ण खुट्टएण, अहया खुडएणवि अहियासितो, ण तस्स एवं भावो भवइ-जहाऽहं न लभिस्सामि भिक्खं, पच्छा सो खुडगो साहूर्हि नीओ। यथा च ताभ्यामयं परीपहः सोढस्तथा
साम्प्रतस्थमुनिभिरपि सोढव्य इत्यैदम्पर्यार्थः । उक्तः क्षुत्परीपहः, एवं चाधिसहमानस्य न्यूनकुक्षितयैषणीयाहारार्थ : दिवा पर्यटतः श्रमादिभिरवश्यंभाविनी पिपासा, सा च सम्यक सोढव्येति तत्परीषहमाह
तओ पुटो पिवासाए, दुगुंछी लद्धसंजमे।सीओदगं ण सेवेज्जा, वियडस्सेसणं चरे ॥४॥(सूत्रम्)
व्याख्या-तत' इति क्षुत्परीपहात् तको वा उक्तविशेषणो भिक्षुः 'स्पृष्टः' अभिद्रुतः 'पिपासया' अभिहितस्वरू-2 पिया 'दोगुंछी ति जुगुप्सी, सामर्थ्यादनाचारस्येति गम्यते, अत एव लन्धः-अवाप्तः संयमः-पञ्चाश्रवादिविरमणात्मको ४
येन स तथा, पाठान्तरं वा 'लजसंजमेत्ति' लजा-प्रतीता संयमः-उक्तरूपः एताभ्यां खभ्यस्ततया सात्मीभावसमु-11 पगताभ्यामनन्य इति स एव लज्जासंयमः, पठ्यते च 'लज्जासंजए'त्ति, तत्र लजया सम्यग्यतते-कृत्यं प्रत्यादृतो । भवतीति लज्जासंयतः, सर्वधातूनां पचादिषु दर्शनात् , स एवंविधः किमित्याह-शीतं-शीतलं, खरूपस्थतोयो
१ पृष्टो भणति-वृद्धोऽपि तिष्ठति, गता यावत् शुष्कं शरीरक प्रेक्षन्ते, तैतिं-देवीभूयानुकम्पा कृताऽभविष्यत् इति । वृद्धेनाध्यासितः परी-2 पहो न क्षुलकेन, अथवा भुकेनापि अध्यासितः, न तस्यैवं भावोऽभूत्-यथाऽहं न लप्स्ये मिक्षा, पश्चात्स क्षुल्लकः साधुभिर्नीतः।
5536
दीप
अनुक्रम [५३]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~181