________________
आगम
(४३)
प्रत
सूत्रांक
||3||
दीप
अनुक्रम
[५२]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं निर्युक्तिः+वृत्तिः)
अध्ययनं [२],
मूलं [१] / गाथा ||३||
निर्युक्ति: [८९]
उत्तराध्य.
बृहद्वृत्तिः
॥ ८५ ॥।
एण भणियं तुमं कीस आगओ ?, इहं मरिहिसि, सोऽवि थेरो वेयणत्तो तद्दिवसं चैव कालगतो, खुडगो न चैव परीपहाजाणइ जहा कालगतो। सो देवलोएसु उबवण्णो, पच्छा तेण ओही पत्ता- किं मया दत्तं तत्तं वा ?, जाव तं सरीरयं के ध्ययनम् पेच्छइ खुडगं च, सो तस्स खुड्डगस्स अणुकंपाए तहेव सरीरगं अणुवविसित्ता खुट्टएण सद्धिं उल्लाविंतो अच्छ, १ तेण भणिओ-वचह पुत्त ! भिक्खाए, सो भणइ कहिं ?, तेण भण्णइ एए धवणिग्गोहादी पायवा, एएसु तन्निवासी पागवंतो, जे तब भिक्खं देहिंति, तहत्ति भणिउं गतो, धम्मलाभेति रुक्खहेट्ठेसु, ततो सालंकारो हत्थो णिग्गच्छिउं भिक्खं देइ, एवं दिवसे दिवसे भिक्खं गिण्हंतो अच्छितो जाव ते साहुणो तंमि देसे दुब्भिक्खे जाए पुणोषि उज्जेणिगं देतं आगच्छंता तेणेव मम्गेण आगया वितिए संवच्छरे, जाब तं गया पएसं, खुडगं पेच्छति बरिसस्स
२
सकाशं, वृद्धेन भणितम्--त्वं किमागतः, इह मरिष्यसि, सोऽपि स्थविरो वेदनार्त्तः तदिवस एव कालं गतः, शुद्धको नैव जानाति यथा कालगतः । स देवलोके उत्पन्नः पश्चात्तेनावधिः प्रयुक्तः किं मया दत्तं तप्तं वा १, यावत्तच्छरीरकं प्रेक्षते शुकं च स तस्य क्षुल्लकस्यानुकम्पया तथैव शरीरकमनुप्रविश्य क्षुद्धकेन सार्धं उल्लापयन् तिष्ठति, तेन भणित: - ब्रज पुत्र ! भिक्षाये, स भणलिक ?, तेन भण्यते एते धवन्यप्रोधादयः पादपाः, एतेषु तन्निवासिनः पाकवन्तः ये तुभ्यं भिक्षां दास्यन्ति, तथेति भणित्वा गतः, धर्मलाभयति वृक्षाणामधस्तात्, ततः | सालङ्कारो हस्तो निर्गत्य भिक्षां ददाति, एवं दिवसे दिवसे भिक्षां गृह्णन् स्थितः यावत्चे साधवस्तस्मिन् देशे दुर्भिक्षे जाते पुनरपि उज्जयिनी| देशमागच्छन्तः तेनैव मार्गेणागताः, द्वितीयस्मिन् संवत्सरे, यावत्तं प्रदेशं गताः, क्षुद्धकं प्रेक्षन्ते वर्षस्यान्ते ।
Education intemational
For Furts the On
।। ८५ ।।
~ 180~
wrp
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः