________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [२], मूलं [१] / गाथा ||३|| नियुक्ति: [८९]
%
%
%
प्रत सूत्रांक ||३||
टू उजेणी हस्थिमित्तो भोगपुरे हत्थिभूइखुड्डो अ । अडवीइ वेयणहो पाओवगओ य सादिवं ॥ ८९॥
- व्याख्या-उज्जयिनी हस्तिमित्रो भोगकटकपुरं हस्तिभूतिक्षुलकचाटव्यां वेदनाः पादपोपगतश्च सादिव्यं-देवसनिधानमिति गाथाक्षरार्थः ॥ ८९ ॥ भावार्थो वृद्धसम्प्रदायादवसेयः, स चायम्-तेणं कालेणं तेणं समएणं उजेणीए नगरीए हस्थिमित्तो नाम गाहाबई, सो मतभजिओ, तस्स पुत्तो हस्थिभूह नाम दारगो, सो तं गहाय पवइओ ते
अन्नया कयाइ उजेणीओ भोगकडं पत्थिया, अडविमज्झे सो खंतो पाए खयकाए विद्धो, सो असमत्थो जातो, तेण *साहुणो बुत्ता-बचह तुन्भेऽवि ताव नित्थरह कतारं, अहं महया कट्टेण अभिभूतो, जद ममं तुम्भे वहह तो भजिहिह, ४ अहं भत्तं पचखामि, निबंधेण द्वितो एगपासे गिरिकंदराए भत्तं पञ्चकखाउं । साधू पट्ठिया, सो खुडतो भणति-अह-12 दापि इच्छामि, सो तेहिं चला नीती, जाहे दूरं गतो ताहे वीसंमेऊण पचइए नियत्तो, आगतो खंतस्स सगासं, खंत-IX । १ तस्मिन् काले तसिाम् समये उज्जयिन्यां नगर्या हस्तिमित्रो नाम गाधापतिः, स मृतभार्यः, तस्य पुत्रो हस्तिभूति म दारकः, स || गहीत्वा प्रबजितः । तौ अन्यदोजयिनीतो भोगकट प्रस्थियौ, अटवीमध्ये स वृद्धः पादे कीलकेन विद्धा, सोऽसमर्थों जातः, तेन साधव उक्ताः-व्रजत यूवमपि तावत् निस्सरत कान्तारम् , अहं महता कष्टेनामिभूतो, यदि मां यूर्य बहत तदा विनश्क्ष्यथ, अहं भक्तं प्रत्याख्यामि, निर्बन्धेन स्थितः एकपा गिरिकन्दरायां भक्तं प्रत्याख्याय । साधवः प्रस्थिताः, स क्षुल्लको भणति-अहमपीच्छामि (सार्धं स्थातुं तेन ) स तैलानीतः, यदा दूरं गतस्तदा विश्रभ्य प्रत्रजितान् निवृत्तः, आगतो घृद्धस्य ।।
%
दीप अनुक्रम [५२
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~179