________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [२], मूलं [१] / गाथा ||५|| ___ नियुक्ति: [९०]
प्रत सूत्रांक ||५||
उत्तराध्यणागं ओसरामि, जावेस खुडओ पाणियं पियइ, मा मे संकाए न पाहित्ति एगते पडिच्छइ, जाव खुडतो पत्तो ण ण परीषहापियति, केइ भणंति-अंजलीए उखित्ताए अह से चिंता जाया-पियामित्ति, पच्छा चिंतेइ-कहमहं एए हालाहले
ध्ययनम् बृहद्वृत्तिः
जीवे पिविस्सं ?, ण पीयं, आसाए छिनाए कालगतो, देवेसु उववण्णो, ओहि पउत्तो, जाव खुड्डगसरीरं पासति, ॥ ८७॥ तहिं अणुपचिट्ठो, खंतं ओलग्गति, खंतोऽवि एतित्ति पत्थितो, पच्छा तेण तेर्सि देवेणं साहूणं गोउलाणि विउधि
है याणि, साहूपि तासु बइयासु तकाईणि गिण्हन्ति, एवं वईयापरंपरेण जाव जणवयं संपत्ता, पच्छिलाए बईयाए
तेण देवेण विटिया पम्हुसाविया जाणणनिमित्तं, एगो साहू णियचो, पेच्छति विटियं, पत्थि वइया, पच्छा तेहिं णायं-सादिति, पच्छा तेण देवेण साहुणो बंदिया, खंतो न बंदिजो, तो सर्व परिकहेइ, भणह-एएण||
१ यावदेष क्षुल्लकः पानीयं पिबति, मा मम शङ्कया न पास्वतीति एकान्ते प्रतीक्षते, यावत्क्षुल्लकः प्राप्तः नदी, न पिबति, केचिद्भणन्ति-अज-12 [लावुत्क्षिप्तायामथ तस्य चिन्ता जाता-पिबामीति, पश्चात् चिन्तयति-कथमहमेतान हालाहलान् जीवान् पास्ये?, न पीतम् , आशायां छिन्नायां कालगतः, देवेषूत्पन्नः, अवधिः प्रयुक्तः, यावत् क्षुल्लकशरीरं पश्यति, तत्रानुप्रविष्टः, वृद्धमवलगति, वृद्धोऽपि एतीति प्रस्थितः, पश्चात्तेन देवेन तेभ्यः साधुभ्यो गोकुलानि विकुर्वितानि, साधवोऽपि तासु प्रजिकासु तक्रादीनि गृहन्ति, एवं ब्रजिकापरम्परकेण यावज्जनपदं संप्राप्ताःne७॥
पश्चिमायां व्रजिकावां तेन देवेन विण्टिको विस्मारिता ज्ञाननिमित्तम् , एक साधुर्निवृत्तः, पश्यति विण्टिका, नास्ति जिका, पश्चात्तै-18 &ाति-सादिव्यमिति, पश्चात् तेन देवेन साधवो वन्दिताः, वृद्धो न वन्दितः, ततः सर्व परिकथयति, भणति-एतेनाई।
3595
दीप अनुक्रम [५४]
JAMERatinintamational
swaminary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~184