________________
आगम
(४३)
प्रत सूत्रांक
[8]
दीप
अनुक्रम
[४९]
उत्तराध्य.
बृहद्वृत्तिः
॥ ८२ ॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [१] / गाथा ||४८...|| निर्युक्तिः [८६...]
अध्ययनं [ २ ],
व्याख्या- 'तय' खुदाहरणोपन्यासार्थः दिगिञ्छापरीषदः १, पिपासापरीषदः २, शीतपरीपहः ३, उष्णपरीपहः' ४, दंशमशकपरीपहः ५, अचेलपरीपहः ६, अरतिपरीपहः ७, स्त्रीपरीषहः ८, चर्यापरीषहः ९, नैषेधिकीपरीषदः १०, शय्यापरीषहः ११, आक्रोशपरीषहः १२, वधपरीषहः १३, याचनापरीषहः १४, अलाभपरीपहः १५५ रोमपरीपहः १६, तृणस्पर्शपरीपहः १७, जलपरीपहः १८, सत्कारपुरस्कारपरीपहः १९, प्रज्ञापरीपहः २०, अज्ञानवरीपहः २१, दर्शनपरीषहः २२ । इह च 'दिगिंङ' त्ति देशीवचनेन बुभुक्षोच्यते, सैवात्यन्तेव्याकुलत्वहेतुरप्य संयमभी| रुतया आहारपरिपाकादिवाञ्छाविनिवर्त्तनेन परीति-सर्वप्रकारं सद्यत इति परीपहः दिगिंछापरीषहः १ एवं पातुमिच्छा पिपासा सैव परीपहः पिपासापरीपहः २, 'श्यैङ् गतावि' यस्य मत्यर्थत्वात्कर्त्तरि क्तः, ततो द्रवमूर्तिस्पर्शयोः श्यः' ( पा० ६-१-२४) इति संप्रसारणे स्पर्शवाचित्वाच 'श्योऽस्पर्शे' ( पा० ८-२-७ ) इति नत्वाभावे शीतं - शिशिरः | स्पर्शस्तदेव परीषहः शीतपरपहः ३, 'उष दाह' इत्यस्योपादिकनकप्रत्ययान्तस्य उष्ण-निदाघादितापात्मकं तदेव परीषहः उष्णपरीषहः ४, दशन्तीति दंशाः पचादित्वादच्, मारयितुं शक्नुवैन्ति मशकाः, देशाश्च मशकाश्च दंशमशकाः, यूकायुपलक्षणं चैतत् त एव परीषहो दंशमशकपरीषहः ५, अचेल बेलाभावो जिनकल्पिकादीनाम् अन्येषां तु भिन्नमल्पमूल्यं च चेलमप्यचेलमेव, अवस्राशीलादिवत्, तदेव परीषहोऽचेलपरीषहः ६, रमणं रतिः - संयमविषया धृतिः तद्विपरीता त्वरतिः, सैव परीषहः अरतिषरीषहः ७, स्त्यायतेः स्तृणोतेर्वा त्रुटि दिल्याच ङीपि स्त्री सैव तद्र
Education intemational
For Patenty
परीपहा
ध्ययनम्
~ 174~
२
॥ ८२ ॥
www.r
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः