________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२], मूलं [१] / गाथा ||४८...|| ___ नियुक्ति: [८६...]
प्रत
सत्राक
भिक्षाटने प्रायः परीपहाः, उक्तं हि-"भिक्खायरियाए वापीसं परीसहा उदीरिजंति"त्ति, शेष प्राग्वत् । इत्युक्तः उद्देशः, पृच्छामाह
कयरे ते खलु बावीसं प० जे० व्याख्या-'कयरे' किंनामानः 'ते' अनन्तरसूत्रोद्दिष्टाः 'खलुः' वाक्यालङ्कारे, शेष प्राग्यदिति ॥ निर्देशमाह
इमे खलु ते बावीसं प० जे० व्याख्या-'इमे' अनन्तरं वक्ष्यमाणत्वात् हृदि विपरिवर्तमानतया प्रत्यक्षाः इमे'ते' इति ये त्वया पृष्टाः,शेषं पूर्ववत् ॥
तंजहा-दिगिंछापरीसहे १ पिवासापरीसहे २ सीयपरीसहे ३ उसिणपरीसहे ४ दसमसगपरीसहे 2 ५ अचेलपरीसहे ६ अरइपरीसहे ७ इत्थीपरीसहे ८ चरियापरीसहे ९निसीहियापरीसहे १० सिज्जापरीसहे ११ अक्कोसपरीसहे. १२ वहपरीसहे १३ जायणापरीसहे १४ अलाभपरीसहे १५ रोगपरीसहे १६ तणफासपरीसहे १७ जल्लपरीसहे १८ सक्कारपुरकारपरीसहे १९ पपणापरीसहे २० अन्नाणपरीसहे । २१ सम्मत्तपरीसहे २२ १ भिक्षाचर्यायां द्वाविंशतिः परीषहा उदीर्यन्ते ॥१॥
दीप
अनुक्रम [४९]
ainatorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~173