________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि"-मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [२], मूलं [१] / गाथा ||४८...|| नियुक्ति: [८६]
प्रत
सत्राक
उत्तराध्य. व्यापिपुरुषाद्वैतनिराकरणं कृतं भवति, तत्र हि सर्वस्यैकत्वादयमाख्याताऽस्मै व्याख्येयमित्यादिविभागाभावत परीपहाबृहद्वृत्तिः ति:18| आख्यानस्यैवासम्भव इति, 'प्रविदिताः' प्रकर्षण-खयंसाक्षात्कारित्वलक्षणेन ज्ञाताः, अनेन बुद्धिव्यवहितार्थप- ध्ययनम्
रिच्छेदवादः परिक्षिप्तो भवति, खयमसाक्षात्कारी हि प्रदीपहस्तान्धपुरुषवद्वयतिरिक्तबुद्धियोगोऽपि कथं कञ्चनार्थ ॥८१॥
परिच्छेत्तुं क्षमः खाद , एवं चैतदुक्तं भवति-नान्यतः पुरुषविशेषादेतेऽवगताः, खयंसम्बुद्धत्वाद्भगवतः, नाप्यपी-3 रुषेयागमात् , तस्यैवासम्भवाद् , अपौरुषेयत्वं ह्यागमस्य स्वरूपापेक्षमर्थप्रत्यायनापेक्षं वा!, तत्र यदि स्वरूपापेक्षं । तदा ताल्चादिकरणच्यापार विनवास्थ सदोपलम्भप्रसङ्गः, न चावृतत्वात् नोपलम्भ इति वाच्यं, तस्य सर्वथा नित्यत्वे 3 आवरणस्याकिञ्चित्करत्वात् , किञ्चिरत्वे वा कथञ्चिदनित्यत्वप्रसाद , अथार्थप्रत्यायनापेक्षम् , एवं कृतसङ्केता बाला-II दयोऽपि ततोऽथ प्रतिपद्येरन्निति नापौरुषेयागमसम्भव इति । ते च कीदृशा इत्याह-'यानिति परीषहान् 'भिक्षुः' उक्तनिरुक्तः, 'श्रुत्वा' आकर्ण्य, गुर्वन्तिक इति गम्यते, 'ज्ञात्वा' यथावदवबुद्ध्य, 'जित्वा' पुनः पुनरभ्यासेन परि
चितान् कृत्वा 'अभिभूय' सर्वथा तत्सामर्थ्यमुपहत्य, भिक्षोश्चर्या-विहितक्रियासेवनं भिक्षुचर्या तया 'परिव्रजन् | दिसमन्ताद्विहरन् 'स्पृष्टः' आश्लिष्टः, प्रक्रमात्परीषहरेव, 'नो' नैव 'विनिहन्येत' विविधैः प्रकारैः संयमशरीरोपघातेन |
विनाशं प्राप्नुयात् , पठन्ति च 'भिक्खायरियाए परिवयंतो'त्ति भिक्षाचर्यायां-भिक्षाटने परिव्रजन् , उदीयन्ते हि
दीप
अनुक्रम [४९]
॥८१
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~172