________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२], मूलं [१] / गाथा ||४८...|| ___ नियुक्ति: [८६...]
प्रत
सत्राक
Il तरागहेतुगतिविभ्रमेशिताकारविलोकनेऽपि-वगुरुधिरमांसमेदलायबस्थिशिराबणैः सुदुर्गन्धम् । कुचनयनजघनवदनोरुमूञ्छितो मन्यते रूपम् ॥१॥ तथा-निष्ठीवितं जुगुप्सत्यधरस्वं पिबति मोहितः प्रसभम् । कचजधनपरिश्रा नेच्छति तन्मोहितो भजते ॥२॥ इत्यादिभावनातोऽभिधास्थमाननीतितश्च परिषदमाणत्वात्परीपहः स्त्रीपरीपहः द, चरणं चर्या-ग्रामानुग्राम विहरणात्मिका सैव परीषहः चर्यापरीपहः ९, निषेधनं निषेधः पापकर्मणां गमनादिक्रियायाश्च स प्रयोजनमस्या नैपेधिकी-स्मशानादिका खाध्यायादिभूमिःनिषद्येतियावत् सैव परीषहो नैषेधिकीपरीपहः १०, तथा शेरतेऽस्यामिति शय्या-उपाश्रयः सैव परीषहः शय्यापरीषहः ११, आक्रोशनमाकोशः-असत्यभाषात्मकः स एव परीषहः आक्रोशपरीपहः १२, हननं वधः-ताडनं स एव परीपहो वधपरिषहः १३, याचनं याचा प्रार्थनेत्यर्थः, सैव परीषहो याचापरीपहो१४, लभनं लाभो न लाभोऽलाभः-अभिलषितविषयाप्राप्तिः स एव परीपहः अलाभपरी-14 |पहः १५, रोगः-कुष्ठादिरूपः स परीषहो रोगपरीषहः १६, तरन्तीति तृणानि, औणादिको नक् इखत्वं च, तेषां स्पर्शः तृणस्पर्शः स एव परीषहस्तृणस्पर्शपरीषहः १७, जल्ल इति मलः स एव परीषहो जलपरीषहः १८, सत्कारोवस्त्रादिभिः पूजन पुरस्कार:-अभ्युत्थानासनादिसम्पादनं, यद्वा सकलैवाभ्युत्थानाभिवादनदानादिरूपा प्रतिपत्तिरिह सत्कारस्तेन पुरस्करणं सत्कारपुरस्कारः, ततस्तावेव स एव वा परीपहः सत्कारपुरस्कारपरीषहः १९, प्रज्ञापरीषहः अज्ञानपरीपहथ प्राग्भाविताओं, नवरं प्रज्ञायतेऽनया वस्तुतत्त्वमिति प्रज्ञा-स्वयंविमर्शपूर्वको वस्तुपरिच्छेदः, तथा|
दीप
अनुक्रम [४९]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~175