________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२], मूलं [-]/गाथा ||४८...||
नियुक्ति: [८३]
परीपहाध्ययनम्
प्रत
सूत्रांक
||४८||
उत्तराध्य. स चैतस्स पर्यायात्मकसवा प्रतिसमयमन्यान्य एव भवतीति समयमेवैतन्मतेन परीषहो युक्त इति गाथार्थः ॥ ८३॥
वर्षानतः त्रयाणां परीपह' इति यदुक्तं, तदेव दृष्टान्तेन दृढयितुमाहबृहद्वृत्तिः
कंडू अभत्तच्छंदो अच्छीणं वेयणा तहा कुच्छी । कासं सासं च जरं अहिआसे सत्त वाससए ॥८४॥ ॥ ७८ ॥18 व्याख्या-'कंडू' कण्डूतिम् , 'अभक्तच्छन्द' भत्तारुचिरूपम् 'अक्ष्णोः' लोचनयोः, वेदनां दुःखानुभवं, सर्वत्र
द्वितीयार्ये प्रथमा, 'तथेति समुच्चये, 'कुच्छित्ति सुव्यत्ययात् कुक्ष्योर्वेदनां-शूलादिरूपां 'काशं श्वासं च ज्वरं त्रयमपि प्रतीतमेव 'अध्यास्त इति अधिसहते, सप्त वर्षशतानि यावत् । अनेन तु सनत्कुमारचक्रवयुदाहरणं सूचित, स हि महात्मा सनत्कुमारचक्रवर्ती शक्रप्रशंसाऽसहनसमायातामरद्वयनिवेदितशरीरविकृतिरुत्पन्नवैराग्यवासनः पटप्रान्तावलमतृणपदखिलमपि राज्यमपहायाभ्युपगतदीक्षः प्रतिक्षणमभिनवाभिनवप्रवर्द्धमानसंवेगो मधुकरवृत्त्यैव यथोपलब्धानपानोपरचितप्राणवृत्तिरनन्तरोक्तसप्तोहण्डकण्डादिवेदनाविधरितशरीरोऽपि संयमान मनागपि सञ्चचाल,
पुनस्तत्सत्त्वपरीक्षणायातभिषग्वेषामरोपदर्शितद्वादशांशुमालिसमानुल्यवयवश्च तत्पुरतः 'पुचि कडाणं कम्माणं बेहत्ता' द इत्यादि संवेगोत्पादकमागमवचः प्ररूपयन् स्वयमागत्य शक्रेणाभिवन्दित उपबृंहितश्चेति गाथार्थः ॥८४॥ सम्प्रति भक परीषह इति क्षेत्रविषयप्रश्नप्रतिवचनमाह
१ पूर्व कृताना कर्मणां बेदयित्वा ।
दीप अनुक्रम [४८]
॥७८॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~166~