________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२], मूलं [-]/ गाथा ||४८...||
नियुक्ति: [८२]
M
ॐॐॐ4544
प्रत
सूत्रांक
||४८||
|नषेधिक्यौ च 'युगपद्' एककालं 'न वर्त्तते' न भवतः, परस्परं परिहारस्थितिलक्षणत्वादमीषां, तथाहि-न शीतमुष्णे न चोष्णं शीते न चर्यायां नैषेधिकी नषेधिक्यां वा चर्येत्यतो योगपद्यनामीषामेकत्रासम्भवान्नोत्कृष्टतोऽपि
तिरिति आह-नैपेधिकीयत्कथं शय्याऽपि न चर्यया विरुध्यते ?, उच्यते, निरोधवाधादितस्त्वनिफादेरपि । तत्र सम्भवापेधिकी तु खाध्यायादीनां भूमिः, ते च प्रायः स्थिरतायामेवानुज्ञाता इति तस्या एव चर्यया विरोध इति गाथार्थः ।। ८२ ।। कालद्वारमाहवासग्गसो अतिण्हं मुहुत्तमंतं च होइ उज्जुसुए । सदस्स एगसमयं परीसहो होइ नायवो ॥८३॥
व्याख्या-वासग्गसो यति आर्षत्वाद्वर्षाग्रतः, कोऽर्थः ?-वर्षलक्षणं कालपरिमाणमाश्रित्य, परीपहो भवति इति गम्यते, चः पूरणे, 'त्रयाणां नेगमसहव्यवहारनयानां मतेन, ते घनन्तरोक्तन्यायतस्तदुत्पादकं वस्त्वपि परी-|| पहमिच्छन्ति, तचैतावत्कालस्थितिकमपि सम्भवत्येवेति, 'मुत्तमंतं च' इति प्राकृतत्वादन्तर्मुहसे पुनर्भवति, प्रक्रमात्परीषदा, ऋजुसूत्रे ऋजुश्रुते वा-विचार्यमाणे, स हि प्रागुक्तनीतितो वेदना परीपह इति पक्ति, सा चोपयोगा-18 त्मिका, उपयोगश्च 'अंतुमुहुत्ताउ परं जोगुवओगा न संतीति वचनात् आन्तर्मुहूर्तिक एव, 'शब्दस्य' साम्प्रतादित्रिभेदस्य मतेनैकसमयं परीपहो भवति 'ज्ञातव्यः' अवबोद्धव्यः, स युक्तनीतितो वेदनोपयुक्तमात्मानमेव परीपई मनुते, १ अन्तर्मुहर्चात्परतो योगोपयोगा न सन्ति ।
दीप अनुक्रम [४८]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३) मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~165