________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [२], मूलं [-]/ गाथा ||४८...|| नियुक्ति: [८१]
प्रत सूत्रांक
||४८||
उत्तराध्य. सवाच्यमिति । 'वेदना' क्षुदादिजनिता असातवेदना, चशब्दात्तदुत्पादकं च परीषहः, 'द्वयोस्तु' पारिशेष्यात् सङ्ग्रहव्य- परीषहा
वहारयोः पुनर्मतेनेति गम्यते, अयं चानयोरभिप्रायः-यदि तावद्विरिनिर्झरजलादि क्षुदादिवेदनाजनकत्वेन परीषहः, वृहद्वृत्तिः
ध्ययनम् कथमिव क्षुदादिवेदना न परीषहो, निरुपचरितं परीषद्यत इति परीपहलक्षणं वेदनाया एव सम्भवति, उपचरितं ॥ ७७॥
तु गिरिनिर्झरजलादी, तात्त्विकवस्तुनिवन्धनश्शोपचार इति तदभावे तस्याप्यभाव एव स्यात् , 'वेदनां' चुदाद्यनुभवाकात्मिकां 'प्रतीत्य' आश्रित्य जीवे परीषह इति ऋजुसूत्रः मन्यत इतीहापि गम्यते, अयमस्याशयः-सति हि निरुपच/रितलक्षणान्वितेऽपि परीषहे स एव परीपहोऽस्तु, किमुपचरितकल्पनया, ततो निरुपचरितलक्षणयोगाद्वेदनेव४ परीषहः, सा च जीवधर्मत्वाजीये नाजीव इति वेदनां प्रतीस जीवे परीषह उच्यते, न तु पूर्वेषामिवाजीवेऽपीति, 'शब्दस्य'ति शब्दाख्यनयस्य साम्प्रतसमभिरूढवम्भूतभेदतस्त्रिरूपस्य मतेनात्मा-जीवः, परीपह इति प्रक्रमः, पुनःशब्दो विशेष योतयति, विशेषश्च परीपहोपयुक्तत्वम् , अयं छुपयोगप्रधानः, उपयोगथात्मन एवेति परीपहोपयुक्त आत्मैव परीपह इति मन्यते इति गाथार्थः ॥ ८१ ॥ इदानीं वर्तनाद्वारमाहवीसं उक्कोसपए वदति जहन्नओ हवइ एगो। सीउसिण चरिर्य निसीहिया य जुगवं न वहति ॥ ८॥
॥७७॥ | व्याख्या-विंशतिः उत्कृष्टपदे चिन्त्यमाने परीषहाः वर्तन्ते, युगपदेकत्र प्राणिनीति गम्यते, 'जघन्यतः' जघन्यपदमाश्रित्य भवेदेकः परीपहः, ननूत्कृष्टपदे द्वाविंशतिरपि किं नैकत्र वन्त इत्याह-'सीउसिण'त्ति शीतोष्णे चर्या
दीप अनुक्रम [४८]
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~164