________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [२], मूलं [-] / गाथा ||४८...|| नियुक्ति: [८५]
प्रत
सूत्रांक
||४८||
लोए संथारंमि य परीसहा जाव उज्जुसुत्ताओ। तिण्हं सदनयाणं परीसहा होइ अत्ताणे ॥५॥ | व्याख्या-लोके संस्तारके च परीषहाः 'जाय उज्जुसुत्ताउति सूत्रत्वात् ऋजुसूत्र यावद्, अस्य च पूर्वार्द्धस्य सूचकत्वादविशुद्धनैगमस्य मतेन लोके परीषहाः, तत्सहिष्णुयतिनिवासभूतक्षेत्रस्यापि चतुर्दशरज्ज्वात्मकलोकानर्थान्तरत्वात् , इत्थमपि च व्यवहारदर्शनाद्, एवमुत्तरोत्तरादिविशुद्धविशुद्धतरतझेदापेक्षया तिर्यग्लोकजम्बूद्वीपभरतदक्षिणार्द्धपाटलीपुत्रोपाश्रयादिपु भावनीयं, यावदत्वन्तविशुद्धतमनगमस्य यत्रोपाश्रयैकदेशे अमीषां सोढा यतिस्तत्रामी इति, एवं व्यवहारस्थापि, लोकव्यवहारपरत्वादस्य, लोके च नेह वसति प्रोषित इति व्यवहारदर्शनात्, सङ्ग्रहस्य संस्तारके परीपहाः, स हि संगृहातीति सङ्ग्रह इति निरुक्तिवशात् सङ्ग्रहोपलक्षितमेवाधारं मन्यते, संस्तारक एव चदा यतिशरीरप्रदेशः सञ्जयते न पुनरुपाश्रयैकदेशादिरिति संस्तारक एवास्य परीषहाः, ऋजुसूत्रस्य तु वेष्वाकाशप्रदेशेप्वात्माऽवगाढसेष्वेव परीपहाः, संस्तारकादिप्रदेशानां तदणुभिरेव व्याप्तत्वात् , तत्रावस्थानाभावात् , त्रयाणां शब्दनयामा परीपहो भवति आत्मनि, खात्मनि व्यवस्थितत्वात्सर्वस्थ, तथाहि-सर्व वस्तु खात्मनि व्यवतिष्ठते सत्वाद् यथा चैतन्यं जीये, आह-किमेवं नयाख्या ?, निषिद्धा बसौ, यदुक्तम्-'णत्धिं पुडुत्ते समोयारों'त्ति, उच्यते, दृष्टि१ नास्ति पृथक्त्वे समवतारः।
दीप अनुक्रम [४८]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~167~