________________
आगम
(४३)
प्रत
सूत्रांक
॥४८॥
दीप
अनुक्रम [४८]
उत्तराध्य.
बृहद्वृत्तिः
॥ ७६ ॥
***
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||४८... || निर्युक्ति: [७८]
अध्ययनं [२],
पंचैव आणुनी चरिया सिज्जा वहे व (य) रोगे य । तणफासजलमेव य इकारस वेयणीजंमि ॥७८॥ व्याख्या - 'पञ्चैव' पञ्चसंख्या एव, ते च प्रकारान्तरेणापि स्युरित्याह- 'आनुपूर्व्या' परिपाठ्या, क्षुत्पिपासाशीतोष्णदंशमशकाख्या इति भावः चर्य्या शय्या वधश्व रोगश्च तृणस्पर्शो जल एव च इत्यमी एकादश वेदनीयकर्म|ण्युदयवति परीषहा भवन्तीति शेष इति गाथार्थः ॥ ७८ ॥ सम्प्रति पुरुषसमवतारमाह
बावीसं बायरसंपराए चउदस य सुडुमरागंमि । छउमत्थवीयराए चउदस इक्कारस जिणंमि ॥७९॥ व्याख्या – 'द्वाविंशतिः' द्वाविंशतिसङ्ख्याः प्रक्रमात्परपहाः 'बादरसंपराये' बादरसम्परायनानि गुणस्थाने, किमुक्तं भवति ? - वादरसम्परायं यावत्सर्वेऽपि परीषहाः सम्भवन्ति, 'चतुर्दश' चतुर्दशसङ्ख्याः, चः पूरणे, 'सूक्ष्मसंपराये' सूक्ष्मसम्परायनाम्नि गुणस्थाने, 'सप्तानां' चारित्रमोहनीयप्रतिबद्धानां दर्शनमोहनीयप्रतिबद्धस्य चैकस्य तत्रासम्भवादिति भावः, 'छद्मस्थवीतरागे' छद्मस्थवीतरागनाम्नि गुणस्थाने, 'चतुईश' उक्तरूपा एव, 'एकादश' एकादशसङ्खयाः 'जिने' केषलिनि, वेदनीयप्रतिबद्धानां क्षुदादीनामेव तत्र भावादिति गाथार्थः ॥ ७९ ॥ अधुना
अध्यासनामाह
सणसणीजं तिन्हं अग्गहणऽभोयण नयाणं । अहिआसण बोद्धवा फासुय सहुज्जुसुताणं ॥८०॥
Education intimation
For Use Only
परीषहाध्ययनम्
~ 162~
२
।। ७६ ।।
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः