________________
आगम
(४३)
प्रत
सूत्रांक
॥४८॥
दीप
अनुक्रम
[४८]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||४८... || निर्युक्ति: [७५-७७]
अध्ययनं [२],
Education national
अरई अचेल इत्थी निसीहिया जायणा य अक्कोसे । सक्कारपुरक्कारे चरित्तमोहंमि सत्तेए ॥ ७५ ॥ अरईइ दुछाए पुंवे भयस्स चैव माणस्स । कोहस्स य लोहस्स य उदयण परीसहा सत्त ॥ ७६ ॥ दंसणमोहे दंसणपरीसहो नियमसो भवे इक्को । सेसा परीसहा खलु इकारस वेयणीजंमि ॥ ७७ ॥
व्याख्या -- ' अरतिः' इति अरतिपरीषहः, एवमुत्तरेष्वपि परीषद्दशब्दः सम्बन्धनीयः, 'अचेल' ति प्राकृतत्वाद्विन्दुलोपः, अचेलं, 'स्त्री नैधिकी याचना चाक्रोशः सत्कारपुरस्कारः' सप्तैते वक्ष्यमाणरूपाः परीपहाः, 'चरित्रमोहे' | चरित्रमोहनानि मोहनीयभेदे, भवन्तीति गम्यते, तदुदय भावित्वादेषां ॥ चारित्रमोहनीयस्यापि बहुभेदत्वाद्यस्य तद्भेदस्योदयेन यत्परीपहसद्भाव स्तमाह – 'अरतेः' अरतिनामश्चारित्रमोहनीयभेदस्य, अचेलस्य जुगुप्सायाः, 'पुंवेय'त्ति सुपो लोपात् पुंवेदस्य, भयस्य चैवं मानस्य क्रोधस्य लोभस्य च उदयेन परीपहाः सप्त, इह चारत्युदयेनारतिपरीपहः जुगुप्सोदयेनाचेलपरीपह इत्यादि यथाक्रमं योजना कार्येति, तथा दर्शनमोहे 'दर्शनपरीषहः' वक्ष्यमाणरूपो, 'णियमसो'त्ति | आर्यत्वेन नियमात् भवेद 'एकः' अद्वितीयः, 'शेषाः' एतदुद्धरिताः, परीपहाः पुनः एकादश 'वेदनीये' वेदनीयनानि कर्मणि संभवन्तीति गाथात्रयार्थः ।। ७५-७६-७७ ॥ के पुनस्ते एकादशेलाह
For Parts Only
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~ 161~