________________
आगम (४३)
प्रत
सूत्रांक
॥४८॥
दीप
अनुक्रम
[४८]
Education
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||४८... || निर्युक्तिः [७१]
अध्ययनं [२],
“भमराइ पंचवण्णाई णिच्छिए जम्मि वा जणवयस्स । अत्थे विनिच्छओ जो विनिच्छियत्थुत्ति सो गेज्झो ॥ १ ॥ बहुयरउत्ति व तं चिय गमेर संतेऽवि सेसए मुयइ । संववहारपरतया बबहारो लोगमिच्छंतो ॥ २ ॥” त्ति, ततोऽयमाशयः- 'कालो सभाव नियई पुञ्चकयं पुरिसकारणेगंता । मिच्छत्तं ते चेच उ समासओ होंति सम्मतं ॥ १ ॥ इत्या | गमवचनतः सर्वस्यानेककारणत्येऽपि कर्म्मकृतं लोकवैचित्र्यमिति प्रायः प्रसिद्धेर्यत् कर्म कारयिष्यति तत्करिष्याम इत्युक्तेश्च कर्मैव कारणमित्याह तथाचेतनत्वेनाजीव एवेति । 'जीवदवं 'तुशब्दस्यैव कारार्थत्वात् जीवद्रव्यमेव 'शेषाणाम्' ऋजुसूत्रशब्दसमभिरूढैवम्भूतानां पर्यायनयानां मतेन हेतुरिति गम्यते, जयमर्थः- जीवद्रव्येण परीपह उदीर्यत इत्येष एवैषां भङ्गोऽभिमतः, ते हि पर्यायास्तिकत्वेन परीषद्यमाणमेव परीषहमिच्छन्ति, परीपहणं चोपयोगात्मकम्, उपयोगस्य च जीवस्वामाण्यात् जीवद्रव्यमेव सन्निहितमव्यभिचारि च कारणं, तद्विपरीतं तु अजीवद्रव्यं दण्डादीत्यकारणं, जीवद्रव्यमिति तु द्रव्यग्रहणं पर्यायनयस्यापि गुणर्संहतिरूपस्य द्रव्यस्येष्टत्वात्, तदुक्तम्- "पर्यायन| योऽपि द्रव्यमिच्छति गुणसन्तानरूप " मिति गाथार्थः ॥ ७१ ॥ सम्प्रति समवतारद्वारमाह
१ भ्रमरादीन् पञ्चवर्णान् निश्चिते (नेच्छति) यस्मिन् वा जनपदस्य । अर्थे विनिश्चयो यो विनिश्चितार्थ इति स ग्राह्यः || १ || बहुतरक इति या तुमेव गमयति संतोऽपि शेषान्मुञ्चति । संव्यवहारपरतवा व्यवहारो लोकमिच्छन् ||२|| १ कालः स्वभावो नियतिः पूर्वकृतं पुरुषकारण मेकान्तात् । मिध्यात्वं त एव समासतो भवति सम्यक्त्वम् ॥ १ ॥
Forest
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~ 159~