________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [२], मूलं [-]/ गाथा ||४८...|| नियुक्ति: [६७]
प्रत
सूत्रांक ||४८||
णोकम्ममि य तिविहो सच्चित्ताचित्तमीसओ चेव । भावे कम्मस्सुदओ तस्स उदाराणिमे हुँति ॥६७॥ | व्याख्या-नोकर्मणि पुनर्विचार्य, चस्य पुनरर्थत्याहव्यपरीपहः 'त्रिविधः'त्रिभेदः, सचित्ताचित्तमीसओ'त्ति लुप्सनिर्दिष्टत्वाद्विभक्तेः सचित्तोऽचित्तो मिश्रक इति, समाहारो वा सचित्ताचित्तमिश्रकमिति, प्राकृतत्वाय पुंलिङ्गता; चः खगतानेकभेदसमुच्चये, एवोऽवधारणे इयन्त एवामी भेदाः, तत्र नोकर्मणि सचित्तद्रव्यपरीषहो गिरिनिर्झरजलादिः अचित्तद्रव्यपरीषहचित्रकचूर्णादिर्मिश्रद्रव्यपरीषहो गुडाकादि, अयस्यापि कर्माभावरूपत्वात् क्षुत्परीपहजनकत्याच, इत्थं पिपासादिजनकं लवणजलाद्यप्यनेकधा नोकर्मद्रव्यपरीपह इति खधिया भावनीयं, भावपरीषह आगमतो ज्ञाता तत्र चोपयुक्तो, नोआगमतस्तु नोशब्दस्खैकदेशवाचित्वे आगमैकदेशभूतमिदमेवाध्ययनं, निषेधवाचित्वे तु तदभावरूपः परीषहवेदनीयस्य कर्मण उदयः, तथा चाह- भावे कम्मस्स उदओ' ति कर्मणइति परीपहवेदनीयकर्मणां बहुत्वेऽपि जात्यपेक्षयकवचननिर्देशः 'तस्य च' भावपरीषहस्य 'द्वाराणि' व्याख्यानमुखानि 'इमानि' अनन्तरवक्ष्यमाणानि भवन्तीति गाथार्थः ॥ ६७ ॥ तान्येवाह-. कत्तो कस्सै व देवेसमोऔर अहिआँस नए यवतणा कालो। खितुद्देसे पुच्छा निदेसे सुत्तफासे या॥१८॥ व्याख्या-'कुत' इति कुतोऽङ्गादेरिदमुद्धृतं १, 'कस्स' इति कस्य संयतादेरमी परीषहाः २,'द्रव्यम्' इति किममी
%% A5
दीप अनुक्रम [४८]
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~155