________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [२], मूलं [-]/ गाथा ||४८...|| नियुक्ति: [६६]
परिषहाध्ययनम्
प्रत सूत्रांक
454-55
||४८||
उत्तराध्य. आह-नोआगमतस्तु' नोआगमं पुनराश्रित्य 'स' इति परीषहः 'त्रिविधः' त्रिप्रकार इति गाथार्थः ॥ ६५ ॥
त्रैविध्यमेवाहबृहद्वृत्तिः
जाणगसरीर भविए तत्वइरिने य से भवे दुविहे । कम्मे नोकम्मे या कम्ममि य अणुदओ भणिओ ॥६६॥ ॥७२॥
व्याख्या-जाणगसरीर' त्ति ज्ञायको ज्ञो वा तस्य शरीर ज्ञायकशरीरं ज्ञशरीरं वा जीवरहितं सिद्धशिलातलगता निपीधिकागतं वा अहो ! अमुना शरीरसमुच्छ्रयेणोपात्तेन परीपह इति पदं शिक्षितम् , अयं धृतघटोऽभूदितिवत्संभाव्यमानं, तथा भविय'त्ति शरीरशब्दस्य काकाक्षिगोलकन्यायेनोभयत्र संबन्धात् भव्यशरीरं, तत्र भविष्यति-तेन
तेनावस्थात्मना सत्ता प्राप्स्यति यः स भव्यो जीवस्तस्य शरीरं यदद्यापि परीपह इति पदं न शिक्षते एष्यति तु शिदक्षिष्यते तदयं घृतघटो भविष्यतीतिवत्संभाव्यमानं नोआगमतो द्रव्यपरीपहा, 'तबतिरित्ते य'त्ति ताभ्यां-जशरीर
भव्यशरीराभ्यां व्यतिरिक्त-पृथग्भूतः तयतिरिक्तः, सच प्रकृतत्वाद द्रव्यपरिपहो भवेत्, 'द्विविधः' द्विभेदः, कथमित्याह-क्रियते-मिथ्यात्वाविरतिकषाययोगानुगतेनात्मना निवर्त्यत इति कर्म तत्र-ज्ञानावरणादिरूपे, 'नोकर्मणि च' तद्विपरीतरूपे, चः समुच्चये, दीर्घत्वं च 'हखदीघी मिथ' इति प्राकृतलक्षणात्, तत्राद्यमाह-कर्मणि विचार्य, चः पूरणे, द्रव्यपरीषहः 'अनुदयः' उदयाभावः, प्रक्रमात् परीषहवेदनीयकर्मणामेव, 'भणितः' उक्त इति गाथार्थः ॥६६॥ द्वितीयभेदमाह
दीप अनुक्रम [४८]
॥७२॥
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~154