________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [२], मूलं [-] / गाथा ||४८...|| नियुक्ति: [६८]
प्रत सूत्रांक
95%
||४८||
%
उत्तराध्य.18षामुत्पादकं द्रव्यं ३, 'समवतार' इति क कर्मप्रकृतौ पुरुषविशेषे वाऽमीषां सम्भवः१४, 'अध्यास' इति कथममी-18परीषहाबृहद्वृत्तिः
दापामध्यासना सहनात्मिका १५, 'नय' इति को नयः कं परीषहमिच्छति १.६चः समुचये, 'वर्तना' इतिट ध्ययनर
कति क्षुदादयः एकदैकस्मिन् खामिनि वन्ते ७, 'काल' इति कियन्तं कालं यावत् परीषहास्तित्वं ८, 'खेत्ते' त्ति ॥७३॥ कतरस्मिन्कियति वा क्षेत्रे ९, 'उद्देशों गुरोः सामान्याभिधायि वचनं १०, 'पृच्छा' तजिज्ञासोः शिष्यस्य प्रश्नः ११,
'निर्देशः' गुरुणा पृष्टार्थविशेषभाषणं १२, 'सूत्रस्पर्शः' सूत्रसूचितार्थवचनं १३, 'चा' समुचये, इति गाथासमासाथैः ॥ ६८ ॥ तत्र कुत इति प्रश्नप्रतिवचनमाहकम्मप्पवायपुवे सत्तरसे पाहुडंमि जं सुत्तं । सणयं सोदाहरणं तं चेव इहंपि णायवं ॥ ६९ ॥
व्याख्या-कर्मणः प्रवादः-प्रकर्षण प्रतिपादनमस्मिन्निति कर्मप्रवादं तच्च तत् पूर्वं च तस्मिन् , तत्र बहूनि | प्राभृतानीति कतिथे प्राभृते इत्याह-सप्तदशे प्राभृते-प्रतिनियतार्थाधिकाराभिधायिनि, यत् 'सूत्र' गणधरप्रणीतश्रुतरूपं 'सनयं' नैगमादिनयान्वितं, 'सोदाहरणं' सदृष्टान्तं, 'तं चेच' ति चः पूरणे एवोऽवधारणे, ततस्तदेव ॥७३ ॥ रहापि' परीपहाध्ययने 'ज्ञातव्यम्' अवगन्तव्यं, न त्वधिकं, किमुक्तं भवति :-निरयशेषं तत एवेदमुदूतं न पुनर-| न्यत इति गाथार्थः ॥६५॥ कस्मेति यदुक्तं तदुत्तरमाह
%
%%
दीप अनुक्रम [४८]
*
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~156~