________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-]/ गाथा ||४७|| नियुक्ति: [६४...]
बृहद्वृत्तिः
प्रत सूत्रांक
॥४७||
उत्तराध्य. स्तन्मनोरुचि-खप्रतिभासानुरूपं यथा भवत्येवं तिष्ठति, कया ?-कर्मसम्पदा' यत्यनुष्ठानमाहात्म्यसमुत्पन्नपुला-ट्र अध्ययनम्
- कादिलब्धिसम्पत्त्या, पठन्ति च-'मणोरुई चिट्ठइ कम्मसंपर्य' तत्र च मनोरुचितफलसम्पादकत्वेन मनोरुचितां ।
कर्मसम्पदं-शुभप्रकृतिरूपाम् , अनुभवन्निति शेषः, नागार्जुनीयास्तु पठन्ति-'मणिच्छियं संपयमुत्तमं गय'त्ति इह च ॥६६॥[सम्पदन्यथाख्यातचारित्रसम्पदं, अन्यत् सुगममेव, तपसः-अनशनाद्यात्मकस्य सामाचारीति-समाचरणं, यद्वा-तपश्च
| सामाचारी च-यक्षतो वक्ष्यमाणखरूपा समाधिश्च-चेतसः खास्थ्यं तैः संवृतः-निरुद्धाश्रवः तपःसामाचारीसमाधिसंवृतः, यद्वा-तपःसामाचारीसमाधिभिः संवृतं-संवरणं यस्य स तथाविधः, महती युतिः-तपोदीप्तिस्तेजोलेश्या | वाऽस्येति महायुतिः, भवतीति गम्यते, किं कृत्वेत्साह-'पञ्च प्रतानि' प्राणातिपातविरमणादीनि, 'पालयित्वा'निर|तिचारं संस्पृश्येति सूत्रार्थः॥४७॥ पुनरस्वैहिकमामुष्मिकं च फलं विशेषेणाह
स देवगंधवमणुस्सपूइए, चइत्तु देहं मलपंकपुवयं ।
सिद्धे वा हवइ सासए, देवे वाऽप्परए महिड्डिए ॥४८॥ तिबेमि॥ व्याख्या-'स' तार विनीतविनयः, देवैः-वैमानिकज्योतिष्कः गन्धर्वैश्व-गन्धर्वनिकायोपलक्षितैय॑न्तरभुवनपतिभिः मनुष्यैश्च-महाराजाधिराजप्रभृतिभिः पूजितः-अर्चितो देवगन्धर्वमनुष्यपूजितः, 'स्वक्त्वा' अपहाय 'देहं' शरीरं
दीप
अनुक्रम [४७]
॥६६॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~143