________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [१], मूलं [-]/ गाथा ||४८|| नियुक्ति: [६४...]
प्रत
सूत्रांक ||४८||
'मलकपुषर्य'ति जीवशुद्धयपहारितया मलवन्मलः स चासौ 'पावे यजे वेरे पंके पणए यत्ति वचनात् पश्च कममलपङ्कः स पूर्व-कार्यात् प्रथमभावितया कारणमस्येति मलपकपूर्वक, यद्वा-'माओऽयं पिऊसुकंपत्ति वचनात् रक्तशुक्रे एव मलपक्की तत्पूर्वक, 'सिद्धो वा' निष्ठितार्थो वा 'भवति' जायते 'शाश्वतः' सर्वकालावस्थायी, न तु परपरिकल्पिततीर्थनिकारादिकारणतः पुनरिहागमवानशाश्वतः, सावशेषकर्मवांस्तु देवो वा भवति, अप्परए'ति अल्पमितिअविद्यमानं रतमिति-क्रीडितं मोहनीयकर्मोदयजनितमस्येति अल्परतो-लवसप्तमादिः, अल्परजा वा प्रतनुवध्यमानकर्मा, महती-महाप्रमाणा प्रशस्या वा ऋद्धिः-चक्रवर्तिनमपि योधयेत् इत्यादिका विकरणशक्तिः तृणाग्रादपि हिरण्यकोटिरित्यादिरूपा वा समृद्धिरस्वति महर्द्धिकः, देवविशेषणं वा, 'इतिः' परिसमाप्तावेवमर्थे का, एतावद्विन
यश्रुतमनेन वा प्रकारेण 'ब्रवीमि' इति गणभूदादिगुरूपदेशतः, न तु खोप्रेक्षया इति ॥४८॥ उक्तोऽनुगमः, T8|| सम्प्रति चतुर्थमनुयोगद्वारं नया इति, नयति-अनेकांशात्मक वस्त्वेकांशावलम्बनेन प्रतीतिपथमारोपयति नीयते । दिवा तेन तस्मिंस्ततो वा नयनं वा नयः-प्रमाणप्रत्युत्तरकालभावी परामर्श इत्यर्थः, उक्तं च-"सै नयइ तेण तर्हि का ततोऽहवा बत्थुणो व जंणयणं । बहुहा पजायाण संभवओ सो णतो णामं ॥१॥" ननु सन्त्वमी नया:, एषां तु
१ पापं वर्ष वैरं पङ्कः पनकच. २ मातुरातवं पितुः शुक्रम् . ३ स नयति तेन तत्र का ततोऽथवा वस्तुनो वा यन्नयनम् । बहुम पर्यायाणां संभवतः स नयो नाम ॥ १॥
%%25-5454645
दीप अनुक्रम [४८]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~144