________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [१], मूलं [-]/ गाथा ||२९|| नियुक्ति: [६४...]
प्रत सूत्रांक ||२९||
उत्तराध्य अज्ञानानां, क्षान्ति:-क्षमा शुद्धिः-आशयविशुद्धता सत्करणं, यद्वा-क्षान्तेः शुद्धिः-निर्मलता शान्तिशुद्धिसत्करम् , अध्ययनम् बृहद्वृत्तिः
|अमुढानां विशेषतः क्षान्तिहेतुत्वाद् गुर्वनुशासनस्य, मार्दवादिशुद्धिकरत्वोपलक्षणं चैतद्, अत एव पद्यते-गम्यते ।
गुणैज्ञोनादिभिरिति पदं-ज्ञानादिगुणस्थानमित्यर्थः, अथवा-परुषमपीत्सपिशब्दो भिन्नक्रमः, ततश्च हितमप्यायत्यां। ॥५८॥ |विगतभयाद् 'बुद्धाद्' आचार्यादेः, उत्पन्नमिति शेषः, परुषं यच्छुत्यसुखदमनुशासनं, तत्किमित्याह-द्वेष्यं तद्भवति
मूढानां, शेष प्राग्वदिति सूत्रार्थः ॥ २९ ॥ पुनर्विनयमेवाहआसणे उवचिट्ठिज्जा, अनुच्चेऽकुकुर थिरे । अप्पुत्थाई निरुत्थाई, निसीजा अप्पकुकुई ॥३०॥ (सूत्रम्)
व्याख्या-आसन' पीठादि वर्षा ऋतुबद्धे तु पादपुग्छनं तत्र पीठादी 'उपतिष्ठेत्' उपविशेत् , 'अनुचे| द्रव्यतो नीचे भावतस्त्वल्पमूल्यादी, गुर्वासनात् इति गम्यते, 'अकुकचे' अस्पन्दमाने, न तु तिनिशफलकबत् कि|श्चिचलति, तस्य शृङ्गाराङ्गत्वात् , 'स्थिरे' समपादप्रतिष्ठिततया निश्चले, अन्यथा सत्त्वविराधनासम्भवात्, इदृश्यप्यासने अल्पमुत्थातुं शीलमस्येति अल्पोत्थायी, प्रयोजनेऽपि न पुनः पुनरुत्थानशीलः, 'निरुत्थायी' न निमित्तं
॥ ५८॥ दाविनोत्थानशीलः, उभयत्रान्यथाऽनवस्थितत्वसम्भवात् , एवंविधश्च किमित्याह-निपीदेत्' आसीत, 'अप्पकु-
कुइ' त्ति अल्पस्पन्दनः, करादिभिरल्पमेव चलन् , यद्वा-अल्पशब्दोऽभावाभिधायी, ततश्चाल्पम्-असत्, कुक्कु
दीप अनुक्रम [२९]
SMS
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~127~