________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [१], मूलं [-]/ गाथा ||३०|| नियुक्ति: [६४...]
प्रत सूत्रांक
||३०||
य'ति कौत्कुचं-करचरणभूभ्रमणाद्यसचेष्टात्मकमस्येत्यल्पकौत्कुचः, अनेनाप्यौपचारिकविनयः प्रकारान्तरेणोक्त इति सूत्रार्थः ॥ ३०॥ सम्प्रति चरणकरणयिनयात्मिकामेषणासमितिमाह
कालेण णिक्खमे भिक्खू,कालेण य पडिक्कमे। अकालं च विवजित्ता,काले कालं समायरे॥३१॥(सूत्रम्) | व्याख्या-'कालेण' ति सप्तम्यर्थे तृतीया, काले प्रस्ताये 'निष्क्रामेत्' गच्छेत् भिक्षुः, अकालनिर्गमे आत्मक्लाम
नादिदोषसम्भवात् , तथा कालेन च 'प्रतिक्रामेत्' प्रतिनिवर्त्तत, भिक्षाटनादिति शेषः, इदमुक्तं भवति-अलाभेऽपि ४ 18!-अलाभोत्ति न सोइजा, तयोति अहियासए' इति समयमनुस्मरन् , अल्पं मया लब्धं न लब्धं वेति लाभार्थी ||
नाटन्नेव तिष्ठेत् , किमित्येवमत आह-'अकालं' तत्तरिक्रयाया असमयं चेति, यस्माद्विपर्ययकाले प्रस्तावे प्रत्युग्नेक्षणादिसम्बन्धिनि 'कालमिति तत्तत्कालोचितं क्रियाकाण्डं 'समाचरेत् ' कुर्यात् , अन्यथा कृषीवलकृषीक्रियाया
इवाभिमतफलोपलम्भासम्भव इति गर्भार्थः, अनेन च कालनिष्क्रमणादौ हेतुरुक्तः, प्रसङ्गात् शेषक्रियाविषयतया काया नेयं, समुच्चयार्थश्च तदा चशब्द इति सूत्रार्थः ॥ ३१ ॥ निर्गतश्च यत्कुर्यात्तदाह
परिवाडिए ण चिट्ठिज्जा,भिक्खू दत्तेसणं चरे। पडिरूवेण एसित्ता,मियं कालेण भक्खए॥३२॥(सूत्रम्) ६ व्याख्या-'परिपाटी गृहपतिः, तस्यां न तिष्ठेत् न पकिस्थगृहभिक्षोपादानायकत्रावस्थितो भवति, तत्र
१ अलाभ इति न शोचेत् वप इत्यध्यासीत ।
दीप अनुक्रम [३०]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~128~