________________
आगम (४३)
प्रत
सूत्रांक
|१७||
दीप
अनुक्रम
[१७]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||१७|| निर्युक्ति: [६४...]
अध्ययनं [१],
यथा हि अस्य स्वयंदमनान्महागुणः तथा मुक्त्यर्थिनोऽपि विशिष्टनिर्जरातः, इतरथा त्वकामनिर्जरातो न तथेति सूत्रार्थः ॥ १६ ॥ गुर्वनुवृत्त्यात्मकं प्रतिरूपविनयमाह
पडिणीयं च बुद्धाणं, वाया अदुव कम्मुणा । आवि वा जड़वा रहस्से, नेत्र कुज्जा कथाइवि ॥१७॥ (सूत्रम्)
व्याख्या - 'प्रत्यनीकम्' इति प्रतिकूलं चः पूरणे, चेष्टितमित्युपस्कारः, भावप्रधानत्वाद्वा निर्देशस्य प्रत्यनीकत्वं, केषाम् ? - 'बुद्धानाम्' अवगतवस्तुतत्त्वानां गुरुणामितियावत् कया ? - वाचा, किं त्वमपि किञ्चिज्जानीपे ? |इत्येवंरूपया विपरीतप्ररूपणायां प्रेरितस्त्वयैवैतदित्थमस्माकं प्ररूपितमित्याद्यात्मिकया वा, अथवा 'कर्मणा' संस्ता|रकातिक्रमणकरचरणसंस्पर्शनादिना 'आविः' जनसमक्षं प्रकाशदेश इतियावत्, यदिवा 'रहस्ये' विविक्तोपाश्रयादौ 'न' इति निषेधे 'एवः' अवधारणे, स च 'शत्रोरपि गुणा ग्रायाः, दोषा वाच्या गुरोरपी'ति कुमतनिराकरणार्थः, 'कुर्यात् ' इति विदध्यात्, 'कदाचित् ' परुषभाषणादावपि इति सूत्रार्थः ॥ १७ ॥ पुनः शुश्रूषणात्मकं तमेवाह-ण पक्खओ ण पुरओ, णेव किच्चाण पिट्टओ । न जुंजे उरुणा ऊरुं, सयणे ण पडिस्सुणे ॥१८॥ (सूत्रम्) व्याख्या- 'न पक्षतः ' दक्षिणादिपक्षमाश्रित्य उपविशेदिति सर्वत्रोपस्कारः, तथोपवेशने तत्पङ्किसमावेशतः तत्साम्यापादनेनाविनयभावात्, गुरोरपि वक्रावलोकने स्कन्धकन्धरादिवावासम्भवात् न 'पुरतः' अग्रतः, तत्र
Education Inational
For Fast Use Only
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~118~