________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१], मूलं [-]/ गाथा ||१८||
नियुक्ति: [६४...]
उत्तराध्य.
बृहद्वृत्तिः
॥५४॥
प्रत सूत्रांक ||१८||
चन्दकजनस्य गुरुवदनानयलोकनादिनाऽप्रीतिभावात् , 'नैव' इति पूर्ववत् , कृतिः-वन्दनकं तदर्हन्ति कृत्याः 'दण्डा- अध्ययनम् दित्वाद् यप्रत्ययः' ते चार्थादाचार्यादयस्तेषां 'पृष्ठतः' पृष्ठदेशमाश्रित्य, द्वयोरपि मुखादर्शने तथाविधरसवत्ताऽभावा|दिदोषसंभवात् , 'न युज्यात् ' न सङ्घट्टयेद् अत्यासन्नोपवेशादिभिः, 'उरुणा' आत्मीयेन, 'उरु' कृत्यसम्बन्धिन, 13/ तथाकरणेऽत्यन्ताविनयसम्भवात् , उपलक्षणं चैतत् शेषाङ्गस्पर्शपरिहारस्य, 'शयने' शय्यायां शयित आसीनो वेति शेषः, किमित्याह-न प्रतिशृणुयात् , किमुक्तं भवति ?-कदाचिच्छय्यागतो गुरुणाऽऽकारित उक्तो वा कृत्यं प्रति
न तथास्थित एवायज्ञया कुर्म एवमित्यादिवचनतः प्रतिजानीयात् , किन्तु गुरुवचनसमनन्तरमेय सम्भ्रान्तचेता ४ विनयविरचितकराअलिः समीपमागत्य पादपतनपुरस्सरमनुगृहीतोऽहमिति मन्यमानो भगवनिच्छामोऽनुशिष्टिमिति वदेदिति सूत्रार्थः ॥ १८ ॥ पुनस्तमेवाहनेव पहस्थियं कुजा, पक्खपिंडं व संजए। पाए पसारिए वावि, न चिट्टे गुरुगंतिए ॥१९॥( सूत्रम्) व्याख्या-नैव 'पर्यस्तिका' जानुजङ्घोपरिवखवेष्टनाऽऽत्मिकां कुर्यात् , पक्षपिण्डं या' वाहुद्वयकायपिण्डात्मकं, संयतः साधुः, तथा पादौ प्रसारयेत् वाऽपि नैव, पा समुच्चयार्थः, अपिः किं पुनरित इतो विक्षिपेदिति निदर्श-MI नाङ्कः, अन्यच-'न तिष्ठेत् ' नाऽऽसीत, क-गुरूणामन्तिके इति, प्रक्रमादतिसन्निधी, किन्तूचितदेश एव, अन्य
१ पसारे नो बाधि प्र०।
दीप अनुक्रम [१८]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~119~