________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [१], मूलं [-]/ गाथा ||१६|| नियुक्ति: [६४...]
उत्तराध्य.
प्रत सूत्रांक
॥ ५३॥
||१६||
ओसरइ, ताहे वितियततियदिवसे जूहेण मिलइ, ताहे एगं रिसिआसमपयं दिटुं, सा तत्थ अल्लीणा संवणिया य अध्ययनम् अणाए रिसओ, सा पसूया गयकलहं, सो तेहिं रिसिकुमारहिं सहिओ पुप्फाराम सिंचइ, सेयणउत्ति से नाम कयं,श वयत्थो जातो, जूहं दवण जूहपतिं हेतूण जूहंण पडिवण्ण, गंतूण य अणेण सो आसमो विणासितो. 'नो अन्नावि कावि एवं काहितित्ति । ताहे ते रिसितो रुसिया, पुप्फफलगहियपाणी सेणियस्स रण्णो सयासं उवगया, कहियं चऽणेहि-एरिसो सवलक्षणसंपुण्णो गंधहत्थी सेयणतो णाम, सेणिओ हथिगहणाय गतो, सो य हत्थी देवयाए परिगहितो, ताहे(ए) ओहिणा आभोइयं-जहा अवस्स एसो घेप्पति, ताहे ताए सो भण्णइ-पुत्त ! बरं ते अप्पा दंतो, ण यऽसि परेहिं दंमतो बंधणेहिं वहेहि य, सो एवं भणिो सयमेव रत्तीए गंतण आलाणखभं अस्सितो।।
१षयः, सा प्रसूता गजकलभ, स तैः कपिकुमारैः सहित: पुष्पारामं सिञ्चति, सेचनक इति तस्य नाम कतं, वयःस्थो जातः, यूथं रहा या यूथपति हत्वा यूथमनेन प्रतिपन्नं, गत्वा चानेन स आश्रमो विनाशितः, मा अन्याऽपि काऽप्येवं कार्थीदिति । ततस्ते ऋषयो रुष्टाः, पाणिगृहीतपुष्पफलाः श्रेणिकस्य राज्ञः सकाशमुपगताः, कथितं चैमिः-ईदृशः सर्वलक्षणसंपूर्णो गन्धहस्ती सेचनको नाम, श्रेणिको हस्तिग्रहणाय गतः, स च हस्ती देवतया परिगृहीतः, ततः (तया) अवधिना आभोगितं (अवलोकित)-यथा अवश्यमेपो प्रहीष्यते, ततस्तया स भण्यतेपुत्र ! वरं सव (वया) आत्मा दान्तः, न चासि परैर्दम्यमानो बन्धनैर्वधैश्च, स एवं भणितः स्वयमेव रात्रावागत्यालानस्तम्भमाश्रितः ।
दीप अनुक्रम [१६]
॥५३॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~117~