________________
आगम
(४३)
प्रत
सूत्रांक
||१६||
दीप
अनुक्रम [१६]
Education
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा || १६ || निर्युक्तिः [६४...]
अध्ययनं [१],
एवं सेसेसुषि इंदिए, 'अप्पा दंतो सही होइ, अस्सि छोए परत्थ य' इति सूत्रार्थः ॥ १५ ॥ किं पुनः परिभावय-नात्मानं दमयेदित्याह -
वरं मे अप्पा दंतो, संजमेण तवेण य । माऽहं परेहिं दम्मंतो, बंधणेहि वहेहि य ॥१६॥ (सूत्रम् ) व्याख्या- 'वरं' प्रधानं 'मे' मया 'आत्मा' अभिहितरूपस्तदाधाररूपो वा देहः, 'दान्त' इति दमं ग्राहितः असम असचेष्टा तो व्यावर्तितः, केन हेतुना ?- 'संयमेन' पञ्चाश्रवविरमणादिना, 'तपसा च' अनशनादिना चशब्दो द्वयोरप्यनपेक्षितायां मुक्तिहेतुताविरहात् परस्परसापेक्षतासूचनार्थः सम्यग्ज्ञानसमुचयार्थी वा विपर्यये दोषद| शेनायाह- 'मा' प्राग्वत्, 'अहम्' इत्यात्मनिर्देशः, 'परैः' आत्मव्यतिरिक्तः 'दम्मतो'त्ति आर्यत्वाहमितः, कैः १'बन्धन' वर्मादिविरचितैर्मयूरबन्धादिभिः 'वषैश्च' लतालकुटादिताडनेः, अत्रोदाहरणं सेवणओ गंधहत्थी अडवीए हत्थिजूहं महलं परिवसर, तत्थ जूहवती जाए जाए गयफलभए विणासेइ, तत्थेगा करिणी आवण्णसत्ता चिंते-ज कहंचि गयकलभतो जायर, सोऽवि एतेण विणासिजिहित्तिकाउं लंगंती ओसरइ, जूहाहिवेण जूहे छुम्भइ, पुणो
१ सेचनको गन्धहस्ती, अटव्यां हस्तियूयं महत् परिवसति, तत्र यूथपतिर्जातान जातान, गजकलभकान् विनाशयति, तत्रैका करिणी आपद्मसत्त्वा चिन्तयति यदि कथञ्चिद् गजकलभको जायते (जनिष्यते) सोऽप्येतेन विनश्यते इतिकृत्वा शनैः शनैः खञ्जन्ती) अवसर्पति, यूथाधिपेन यूथे शिष्यते, पुनरपसर्पति, ततो द्वितीयतृतीय दिवसे यूथेन मिलति तत एकमृण्याश्रमपदं दृष्टं सा तत्राश्रिता, परिचिताञ्चानया |
Forest Use Only
www
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~ 116 ~