________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [१], मूलं [-]/ गाथा ||१५|| नियुक्ति : [६४...]
अध्ययनम्
प्रत
सूत्रांक
||१५||
उत्तराध्य || चोदाहरणम्-दो भायरो चोरा, तेर्सि उवस्सए साहुणो वासावास उवागया, तेहिं वासारत्तपरिसमत्तीए गच्छंतेहिं बृहद्वृत्तिः
तेसिं चोराणं अन्नं वयं किंचि अपडिवजमाणाणं रत्तिन भोत्तवति वयं दिण्णं । अन्नया तेहिं उद्दाइएहिं सुबहुयं गोमा-2 हिसं आणियं, तत्थ अन्ने महिसं मारेउं पइउमारद्धा, अन्ने मजस्स गया, मंसइत्ता संपहारेन्ति-अद्धगे मंसे विसं पक्खिवामो तो मजइत्ताणं दाहामो, तओ अम्हं सुबहुं गोमाहिसं भागेण आगमिस्सइ, मजइत्तावि एवं चेव ।
सामत्थेहिंति, एवं तेहिं विसं पक्खितं, आइचो य अत्थं गतो, ते भायरो न भुत्ता, इयरे परोप्परं विससंजुत्तेण मज-6 ४ मंसेण उवभुत्तेण मया, मरिऊण य कुगई गया, इयरे इह परलोए य सुहभागिणो जाया, एवं ताव जिभिदियदमे,
१ौ भ्रातरौ चौरी, तयोरुपाश्रये साधवो वर्षावासमुपागताः, तैर्वा रात्रपरिसमाप्तौ गच्छद्भिस्तयोः चोरयोरन्यत् किश्चिद्तमप्रतिपद्य-: मानयो रात्रौ न भोक्तव्यमिति प्रतं दत्तम् । अन्यदा तैरुद्धावितैः सुबहुकं गोमाहिषमानीतं, तत्राम्ये महिषं भारयित्वा पक्तुमारब्धाः, अन्ये मद्याय गताः, मांसीयाः संप्रधारयन्ति-अर्धे मांसे विषं प्रक्षिपामः ततो मघीयेभ्यो दास्यामः, ततोऽस्माकं सुबहु गोमाहिषं भागेनागमिप्यति, मधीया अपि एवमेव संप्रधारयन्ति, एवं तैर्विषं प्रक्षिप्तम् , आदित्यश्चास्तं गतः, तौ भ्रातरौ न मुक्ती, इतरे परस्परं विषसंयुक्तेन मद्यमांसेनोपमुक्तेन मृताः, मृत्वा च कुगतिं गताः, इतरौ इह परलोके च सुखभागिनी जाती, एवं तावत् जिह्वेन्द्रियदमे, एवं शेषेष्वपीन्द्रियेषु, आत्मा दान्तः सुखी भवति अस्मिन् लोके परत्र च ।।
दीप अनुक्रम [१५]
॥५२॥
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~115