________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१], मूलं [-]/ गाथा ||१५|| नियुक्ति: [६४...]
प्रत सूत्रांक
||१५||
मासिजमाणो वा तथा थुषमाणो वा पूइजमाणो वा तं प्रियाप्रियं सहेत । अनेन च मनोगुत्यभिधानाचारित्रविनय
उक्त इति मन्त्रार्थः॥१४॥ आह-क्रोधासत्यताकरणादिमिरात्मदमनोपाय उक्तः, तत्र च बायेष्वपि दमनीयेष
सत्सु किमिति तस्यैव दमनोपाय उद्दिश्यते ? किं वा तहमने फलमिति, अत्रोच्यतेहै| अप्पामेव दमेयबो,अप्पा हु खलु दुद्दमो।अप्पा दंतो सुही होइ, अस्सि लोए परत्थ य॥१५॥ (सूत्रम्)।
व्याख्या-अतति-सन्ततं गच्छति शुद्धिसङ्क्लेशात्मकपरिणामान्तराणीत्यात्मा तमेव 'दमयेत्' इन्द्रियनोइन्द्रिसायदमेन मनोज्ञेतरविषयेषु रागद्वेषवशतो दुष्टगजमिवोन्मार्गगामिनं वयं विवेकाहुशेनोपशमनं नयेत, पठन्ति च|| अप्पा चेव दमेयचोति स्पष्टं, किमेवमुपदिश्यत इत्याह-आत्मैव, हुशब्दस्यैवकारार्थत्वात् 'खलु' इति यस्मात् |
'दुर्दमः' दुर्जयः, ततस्तहमने दमिता एव वाबदमनीया इति, न तहमनमुपदिश्यत इति भावः, उक्तं हि-"सबकामप्पे जिए जिय", का पुनरेवं गुण इत्साह-आत्मा 'दान्त' उपशममानीतः, मुखमस्यास्तीति सुखी, भवति, क-10
अखिन्' इत्यनुभूयमानायुषि पिनेयाध्यक्षे 'लोके' भवे 'परत्र च' इत्यागामिनि भवान्तरे, दान्ताऽऽत्मानो हि परम-18 र्षय इहैव सुरैरपि पूज्यन्ते, अदान्ताऽऽत्मानस्तु चौरपारदारिकादयो विनश्यन्ति, तथा-"संदेण मओ रूवेण पयंगो महुयरो (य) गंधेणं । आहारेण य मच्छो बज्झइ फरिसेण य गइंदो॥१॥" तद्विपर्ययतस्तु-इह परत्र च नन्दन्ति, तत्र
१ सर्वमात्मनि जिते जितम् । २ शब्देन मृगो रूपेण पतङ्गो मधुकरश्च गन्धेन । आहारेण च मत्स्यो बध्यते स्पर्शेन च गजेन्द्रः॥१॥
दीप अनुक्रम [१५]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~114~