________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [१], मूलं [-]/ गाथा ||१४|| नियुक्ति: [६४...]
उत्तराध्य. बृहद्धृत्तिः ॥५१॥
प्रत सूत्रांक ||१४||
|विकणं गोपुररत्थाइसु परियडाइ, तं न णिहालेयचं, तं णिहालियं रुसइ, जो पुण तं निहालेति सो विणस्सइ, जो अध्ययनम् पुण पिच्छिऊण अहोमुहो ठाइ सो रोगाओ मुचइ, राया भणति-अलाहि एएण अइरोसणेणंति । विदओ भणति-४ महचयं भूयं महतिमहालयं रूवं विउचति, लंबोयरं विवृतकुक्षि पंचशिरं एगपादं विसिहं विस्सरुवं अट्टहास मुयंत गायतं पणचंतं, तं विकृतरूपं दवणं जो पहसति पवंचेति वा तस्स सत्तहा सिरं फुट्टइ, जो पुण तं सुहाहि वायाहिं । अभिणंदति धूवपुप्फाईहिं पूएइ सो सबहाऽऽमयातो मुचइ, राया भणइ-अलमेएणंपि । ततितो भणइ-ममवि | 21 एवंविहमेव णातिविसेसकरं भूयमस्थि, प्रियाप्रियकारिणं दरिसणादेव रोगेहितो मोचयति, एवं होउत्ति, तेण तहाकए असिवं उपसंत । एवं साधूवि असारूप्यत्वे सति शब्दादिप्रतिकूलत्वे च परेहिं परिभूयमाणो पवंचिजमाणो निभालयति स विनश्यति, यस प्रेक्ष्याधोमुखस्तिष्ठति स रोगान्मुच्यते, राजा भणति-अलमेवेनातिरोषणेनेति । द्वितीयो भणति-मामकीनो भूतो महातिमहालवं रूपं चिकुर्वति, लम्बोदरं विवृतकुक्षि पञ्चशिरस्कमेकपादं विशिखं विस्वरूपं (विश्वरूपम् ) अट्टाहासं मुञ्चत् गायत् प्रणत्यत् , तं विकृतरूपं दृष्ट्वा यः प्रहसति प्रवचयते वा तस्य सप्तधा शिरः स्फुटति, यः पुनस्तं शुभाभिर्याग्भिरभिनन्दति धूपपुष्पादिभिः
पूजयति स सर्वथाऽऽमयात् मुच्यते, राजा भणति-अलमेतेनापि । तृतीयो भणति-ममा वेवविध एव, नातिविशेषकरः भूतोऽस्ति, प्रिया४ प्रियकारिणं दर्शनादेव रोगेभ्यो मोचयति, एवं भवत्विति, तेन तथा कृते अशिवमुपशान्तम् । एवं साधुरपि असारूप्यत्वे सति शब्दादिप्रतिकूलत्वे च परैः परिभूयमानः प्रवश्वयमानो हस्यमानो वा स्तूयमानो वा पूज्यमानो वा तत् प्रियाप्रियं सहेत १
दीप अनुक्रम [१४]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~113