________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [१], मूलं [-]/ गाथा ||१४||
नियुक्ति: [६४...]
प्रत सूत्रांक ||१४||
तेण जीवग्गहो गिहिऊण जणणीसमीवमुवणीओ, भणिओ अणेण-भायघाययं ! कहिं ते आहणामित्ति, तेण 21 भणिओ-जहिं सरणागया आहम्मंति, तेण जणणी अवलोकिया, ताए भषणइ-ण पुत्त ! सरणागया आहम्मंति, तेण भण्णइ-कहं रोसं सफलं करेमित्ति, तेण भण्णइ-ण पुत्त! सवत्थ रोसो सफलो कजद, पच्छा सो तेण विस-1 जिओ॥ एवं क्रोधमसत्यं कुर्वीत, मानादिविफलीकरणे उदाहरणान्यागमादवधारणीयानि, इत्थमुदितानां क्रोधादीनां
विफलीकरणमुपदिष्टं, सम्प्रति यथैषामुदय एव न स्यात् तथोपदेष्टुमाह-'धारयेत्' खरूपेणावधारयेत्, न तद्वदशतो राग द्वेपं या कुर्यात्, 'प्रिय' प्रीत्युत्पादक शेपजनापेक्षया स्तुत्यादि, 'अप्रियं' तद्विपरीतं निन्दादि,
तत्रोदाहरणसम्प्रदाया-असियोबहुए जयरे तिनि भूयवाईया रायाणमुवगया भणंति-अम्हे असिव, उपसमेमोत्ति, राइणा भणियं-सुणिमो केणोबाएणंति, तत्थेगो भणइ-अस्थि महेगं भूयं, तं सुरूवं विऊ-4 गृहीत्वा जननीसमीपमुपनीता, भणितोऽनेन भातृघातक ! कुत्र त्वामाहत्मीति, तेन भणित:-यन्त्र शरणागता आहन्यन्ते, तेन जननी || अवलोकिता, तया भण्यते-पुत्र ! न शरणागता आहन्यन्ते, तेन भण्यते-कथं रोषं सफलं करोमीति, तया भण्यते-न पुत्र ! सर्वत्र रोषः | सफलः क्रियते, पश्चात्स तेन विसृष्टः।।
१ अशिवोपछते नगरे त्रयो भूतवादिका राजानमुपगता भणन्ति-वयमशिवमुपशमयान इति, राज्ञा भणितं-शृणुमः केनोपायेनेति, तत्रैको भणति-अस्ति ममैको भूतः, स सुरूपं विकुयं गोपुररथ्यादिषु पर्यटति, सो न निभालयितव्यः, स निभालितो रुष्यति, यः पुनस्तं
दीप अनुक्रम [१४]
surajanmorary om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~112~