________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [१], मूलं [-]/ गाथा ||१४|| नियुक्ति: [६४...]
बृहद्वृत्तिः
प्रत सूत्रांक ||१४||
उत्तराध्य. दिहो, हा! दुटु कयंति संवेगमावण्णेण खामिओ ॥ एवं गुरुप्रसादात् चण्डरुद्राचार्य शिष्यस्येवं सकलसमीहितावाप्ति- अध्ययनम्
|रिति मत्रा मनोवाकायैर्गुरुचित्तानुवृत्तिपरैर्भाव्यमिति, अनेनानन्तरेण च सूत्रेण प्रतिरूपयोगयोजनात्मक औपचा-18|
|रिको विनय उक्त इति सूत्रार्थः ॥ १३ ॥ कथं पुनर्गुरुचित्तमनुगमनीयमित्याह॥५०॥
| णापुट्ठो वागरे किंचि, पुट्टो वा नालियं वए। कोहं असच्चं कुविजा, धारिजा पियमप्पियं ॥१४॥(सूत्रम्) ___ व्याख्या-'नापृष्टः कथमिदम् ? इत्याद्यजल्पितः, गुरुणेति गम्यते, 'व्यागृणीयात् ' वदेत् , तथाविधं कारणं विना, 'किञ्चित् स्तोकमपि, पृष्टो वा न 'अलीकम्' अनृतं वदेत्' कारणान्तरेण च गुरुभिरतिनिर्भसितोऽपि न तावत् क्रुध्येत् , कथञ्चिदुत्पन्नं वा क्रोधम् 'असत्यं तदोत्पन्नकुविकल्पविफलीकरणेन 'कुर्वीत' विदध्यात् , कथम् ?'धारयेत्' स्थापयेत् , मनसीति शेपः, 'पियमप्पियं' ति इवाप्योर्गम्यमानत्वात् प्रियमिवेष्टमिव सदा गुणकारणतया
अप्रियमपि कर्णकटुकतया तदाऽनिएमपि, गुरुवचनमिति गम्यते, अत्र श्लोकपूर्वार्धन वाचा यथा गुरुरनुवर्तनीयः दतथोक्तमुत्तरार्धेन तु मनसेति, अथवा नापृष्ट इति न गुरुणैव किन्तु येन केनचिदपीत्यादिक्रमेण पादत्रयं सामान्येन |
माग्बन्नेयं, नवरं क्रोधम् उपलक्षणत्वान्मानादिकपायं चोत्पन्नमसत्सं कुति, क्रोधासत्यतायामुदाहरणसम्प्रदायःकस्सवि कुलपुत्तयस्स भाया घेरिएण वावाइओ, तओ सो जगणीए भण्णइ-पुत्त ! पुत्तघाययं घायसुत्ति, तओ सोर
१ कस्यापि कुलपुत्रकस्य भ्राता वैरिणा व्यापादितः, ततः स जनन्या भण्यते-पुत्र ! पुत्रघातकं घातयेति, वतः स तेन जीवप्राई
दीप अनुक्रम [१४]
RXXX
JAMERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~111