________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [१], मूलं [-]/ गाथा ||१२|| ___ नियुक्ति: [६४]
प्रत
सूत्रांक ||१२||
प्रवर्तते निवर्तते वा, तथा सुशिष्येगा(प्योड)प्याकारादिभिराचार्याशयमवगम्य, वचनेनाप्रेरित एव प्रवर्तते, मा
भूदन्यथाऽऽरोहकस्पेव गुरोरायास इति सूत्रार्थः ॥ १२॥ अत्र च नियुक्तिकृत् गल्याकीर्णों व्याचिण्यासुः 'तत्त्वमे४दपर्यायाख्या' इति तत्पर्यायानाह
गंडी गली मराली अस्से गोणे य हुंति एगट्टा । आइन्ने य विणीए य भदए वावि एगद्रा ॥ ६ ॥ ___ व्याख्या गच्छति प्रेरितः प्रतिपथादिना डीयते च कूर्दमानो बिहायोगमनेनेति गण्डिा, गिलसेव केवलं न तु || वहति गच्छति येति गलिः, नियत इव शकटादौ योजितो राति च-ददाति लत्तादि लीयते च भुवि पतनेनेति |मरालिः, अमी च 'अथे' तुरगे 'गोणे च' बलीबई भवन्ति 'एकार्थाः' एकोऽर्थो-दुष्टतालक्षणः अनन्तरोक्तनीत्या प्रत्दातिनिमित्तभेदेऽप्यमीपामितिकृत्वा । 'आकीर्यते' व्याप्यते विनयादिभिर्गुणैरिति आकीर्णः 'चः' पूरणे, विशेषण
नीतः-प्रापितः प्रेरकचित्तानुवर्तनादिभिः श्लाघादीति विनीतः, भाति-शोभते स्वगुणैर्ददाति च प्रेरयितुश्चित्तनिईतिमिति भद्रः स एव भद्रका, चशब्द इहाप्यचे गोणे चेति विषयानुवृत्त्यर्थः, अपिशब्द इह पूर्यत्र चानुक्तपर्यायान्तरसमुच्चयार्थः, 'एकार्था' इति प्राग्वदिति गाथार्थः ।। ६४ ॥न चैवं गल्याकीर्णतुल्यशिष्ययोर्गुरोरायासजननाजनने एवं गुणदोषी, किन्तु गलिसदृशस्थानाश्रयत्वादेराकीर्णतुल्यस्य चित्तानुगतत्वादेः सम्भव इति तद्वशतः कोपनप्रसादने अपि, अत एचाह
दीप अनुक्रम [१२]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~108~