________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं -]/ गाथा ||१३|| ___ नियुक्ति: [६४]
उत्तराध्य. बृद्धृत्तिः ॥४९॥
प्रत सूत्रांक
||१३||
अध्ययनम् अणासवा थूलवया कुसीला मिउंपि चंडं पकरंति सीसा।
चित्ताणुया लेहु दक्खोववेया पसायएते हु दुरासयपि ॥ १३ ॥ (सूत्रम्) व्याख्या-'अणासव' ति आ-समन्तात् शृण्वन्ति-गुरुवचनमाकर्णयन्तीत्याश्रवा न तथा प्रतिभासाविषयस्य 2 तस्याश्रवणादनाश्रवाः, पठ्यते च-'अणासुण' त्ति अस्यार्थः स एव, स्थूलम्-अनिपुणं यतस्ततो भाषितया वचो येषां|| ते स्थूलवचसः 'कुशीला' इति दुःशीलाः, 'मृदुमपि' अकोपनमपि कोमलालापिनमपि वा 'चण्डं' कोपनं परुषभा- पिणं वा 'प्रकुर्वन्ति' प्रकर्षेण विदधति 'शिष्याः' विनेयाः, सम्भवति येवंविधशिष्यानुशासनाय पुनः पुनर्वचनात्मक खेदमनुभवतो मृदोरपि गुरोः कोप इति । इत्थं गलितुल्यस्व दोषमभिधायेतरस्य गुणमाह-चित्तं-हृदयं प्रक्रमात् || प्रेरकस्यानुगच्छन्ति-कसपाताननपेक्ष्य जात्याश्चवदनुवर्तयन्तीति चित्तानुगाः 'लघु' शीममेव दक्षस्य भावो दाक्ष्यम्-IM अविलम्बितकारित्वं तेन 'उववेय' त्ति उपपेता-युक्ता दाक्ष्योपपेताः 'प्रसादयेयुः सप्रसादं कुर्युः 'ते' इति शिष्याः, I'दुः' पुनरः, दुःखेनाऽऽश्रयन्ति तमतिकोपनत्वादिभिरिति दुराश्रयस्तमपि, प्रक्रमादरूं, किं पुनरनुत्कटकषायमित्यपि-12 शब्दार्थः । अत्रोदाहरणं चण्डरुद्राचार्यशिष्यः, तत्र च सम्प्रदायः-अवंतीजणवए उजेणीणयरीए पहवणुज्जाणे |
१ अवन्तीजनपदे उज्जयिनीनगर्या सपनोद्याने साधवः समवमृताः, तेषां सकाशे एको युवा उदात्तवेषो क्यस्यसहित उपागतः, स तान् |
दीप अनुक्रम [१३]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~109.