________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [१], मूलं [-]/ गाथा ||११||
नियुक्ति: [६३...]
प्रत सूत्रांक
||११||
उत्तराध्य. कजं च उज्जुयं भणति । तं तह आलोएजा मायामयविप्पमुको उ॥१॥ इत्याचागममनुस्मरन् कथञ्चित् परेः अध्ययनम् बृहद्धृत्तिः
प्रतीतमप्रतीतं वा मनःशल्यं यथावदालोचयेत्, ततश्चानेनान्तरतपोऽन्तर्गताऽऽलोचनाख्यप्रायश्चित्तभेदाभिधा-1||
नम् , अनेन च शेषतपोभेदानामप्युपलक्षितत्वात् तपोविनयमाह इति सूत्रार्थः ॥ ११॥ इहैवं पुनः पुनरुपदेशश्रव॥४८॥ दाणाद् यदेव गुरोरुपदेशस्तदैव प्रवर्तितव्यं निवर्तयितव्यं चेति स्यादाशङ्का, तदपनोदायाह
मा गलियस्सेव कसं, वयणमिच्छे पुणो पुणो । कसं व दट्टमाइन्ने, पावगं परिवजए ॥१२॥ (सूत्रम्) व्याख्या-'मा' निषेधे, गलि:-अविनीतः, स चासावश्चश्च गल्यश्वः स इव, कशतीति कशस्तम् , उपलक्षणत्वात् कशमहारं, 'पचनं' प्रवृत्तिनिवृत्तिविषयमुपदेश, प्रस्तावाद्गुरूणाम्, 'इच्छेत्' अभिलपेत् , 'पुनः पुनः' वारं वारं, कोऽभिप्रायः ?-यथा गल्यश्वो दुर्विनीततया न पुनः पुनः कशप्रहारं विना प्रवर्तते निवर्तते वा, नैवं भवताऽपि प्रवृत्तिनिवृत्त्योः पुनः पुनर्गुरुवचनमपेक्षणीयं, किन्तु 'कसं व दट्टमाइण्णे'त्ति इयशब्दस्य भिन्नक्रमत्वात् कशं-चर्मयष्टिं दृष्ट्वाऽऽ-12 कीर्णो-विनीतः, स चेह प्रस्तावादश्वः स इव, सूचकत्वात् सूत्रस्य, सुशिष्यो गुरोराकारादि दृष्ट्वा, पापमेव दापापर्क, गम्यमानत्वादनष्ठानं 'परिवर्जयेत' सर्वप्रकारं परिहरेत् , उपलक्षणत्वादितरचानुतिष्ठेत्, पठन्ति च-पावगं||
॥४८॥ पडियजद' त्ति तत्र च पुनातीति पावकं-शुभमनुष्ठानं 'प्रतिपद्येत' अङ्गीकुर्यात , इहापि प्राग्यदितरत् परिहरेत्, किमुक्तं भवति ?-यथाऽऽकीर्णोऽश्वः कशग्रहणादिनाऽऽरोहकाभिप्रायमुपलभ्य कशेनाताडित एव तदभिप्रायानुरूपं
दीप अनुक्रम [११]
LSCREENA
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~107~