________________
आगम (४३)
प्रत
सूत्रांक
|१०||
दीप
अनुक्रम [10]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||१०|| निर्युक्ति: [६३...]
अध्ययनं [१],
आद्यपादोत्तर व्याख्यानद्वयेन तु कायगुतिरपि एताश्च चारित्रान्तर्गता एव यदुक्तम्- "पणिहाणजोगजुतो पंचहि समितीहि तिहिं गुतीहिं । एस चरितायारो अट्टषिहो होइ णायवो ॥ १ ॥" न च चारित्राचारस्तत्त्वतश्चरित्र - विनयादतिरिच्यते इति देशतस्तस्याप्यनेनाभिधानमिति सूत्रार्थः ॥ १० ॥ इत्थमकृत्य निषेधः कृत्यविधिश्चोपदिष्टः, कदाचिदेतद्विपर्ययसम्भवे च किं करणीयमित्याह
आहञ्च चंडालियं कहु, न निण्हविज कण्डुइ । कडं कडंति भासिज्जा, अकडं नो कडंति ॥ ११॥ (सूत्रम्)
व्याख्या- 'आहत्य' कदाचित् चण्डालीकं च चाण्डालिकं चोक्तरूपं यद्वा चण्डवालीकं च चण्डालीकं 'कृत्वा' विधाय 'न निन्दुबीत' न कृतमेवेति नापलपेत्, कदाचिदपि, यदा परैरुपलक्षितो यदा वा नोपलक्षितस्तदापीत्यर्थः, किं तर्हि कुर्यादित्याह 'कृतं' विहितं चाण्डालिकादि 'कृतमिति' इति कृतमेव, न भयलज्जादिभिरकृतमपि 'भाषेत' ब्रूयात्, 'अकृतं' तदेवाविहितं 'नो कृतमिति' अकृतमेव भाषेत, न तु मायोपरोधादिना कृतमपि, अन्यथा मृषावादादिदोपसम्भवात् उपलक्षणत्वाच्चास्य बढनालपनकालाध्ययनादिविपर्ययसम्भवेऽप्येतदेव कृत्यम्, इदं चात्राकूतं कथञ्चिदतिचारसम्भवे लज्जायकुर्वन् स्वयं गुरुसमीपमागत्य - 'जह बालो जंपतो कज्जम१ प्रणिधानयोगयुक्तः पञ्चभिः समितिभिस्तिसृभिर्गुप्तिभिः । एष चारित्राचारोऽष्टविधो भवति ज्ञातव्यः ॥ १ ॥ २ यथा बालो जल्पन कार्यमकार्य च ऋजुकं भणति । तत् तथाऽऽलोचयेत् मायामदविप्रमुक्तस्तु ॥ १ ॥
Jus Education intimatio
For Fans Only
www.janbay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~ 106~