________________
आगम
(४३)
प्रत
सूत्रांक
||९||
दीप अनुक्रम
[8]
उत्तराध्य.
बृहद्वृत्तिः
॥ ४७ ॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा || ९ || निर्युक्तिः [६३...]
अध्ययनं [१],
तत्वात्संसर्ग, हसनं हासस्तं, क्रीडां च अन्ताक्षरिकाप्रहेलिकादानादिजनितां च ' वर्जयेत्' परिहरेत् सर्वेषामप्येषां विशिष्टशिक्षाक्षितिहेतुत्वात् लोकागमविरुद्धत्वाचेति सूत्रार्थः ॥ ९ ॥ पुनरन्यथा विनयमाह -
मा य चंडालियं कासी, बहुयं मा य आलवे । कालेण य अहिजित्ता, तत्तो झाइज इकओ ॥१०॥ (सूत्रम्) |
व्याख्या- 'मा' निषेधे 'चः' समुचये, चण्डः क्रोधस्तद्वशादलीकम् - अनृतभाषणं चण्डालीकं, भयालीकाद्युपलक्षणमेतत् यद्वा चण्डेनाऽऽलमस्य चण्डेन वा कवितश्चण्डालः स चाति क्रूरत्वा चण्डालजातिस्तस्मिन् भयं चाण्डालिकं कर्मेति गम्यते, अथवा अचण्ड ! सौम्य ! अलीकम्-अन्यथात्वविधानादिभिरसत्यं, गुरुवचनमागमं चेति गम्यते, ' मा कार्षीः' मा विधाः, भगवदुद्दिष्टतिलोत्पाटकस्वेच्छालापिगोशालकवत्, बहेव बहुकम् - अपरिमित मालजालरूपं 'मा च' इति प्राग्वत्, आङिति रूयादिकथाऽभिव्याया लपेत्-भाषेत, बह्नालापनात् ध्यानाध्ययनक्षितिवातक्षोभादिसम्भवात् किं पुनः कुर्यादित्याह - कालः अध्ययनाद्यवसरः प्रथमपौरुष्यादिस्तेन, 'चः' पुनरर्थे, 'अधीत्य' पठित्वा, प्रच्छनायुपलक्षणमेतत्, 'ततः' अध्ययनात्, जनन्तरमिति गम्यते, 'ध्यायेत्' चिन्तयेत्, 'एकक' इति भावतो रागद्वेषादिसाहित्यरहितः, द्रव्यतस्तु विविक्तशय्यादिसंस्थः, इत्थं हि चाण्डालिककरणाद्यनुत्थानमधीतार्थस्थिरीकरणं च कृतं भवतीति भावः । इह च पादत्रयेण साक्षाद्वाग्गुप्तिरुक्ता, ध्यायेदित्यनेन मनोगुप्तिः,
Education intemational
For Pursat Use Only
अध्ययनम्
१
~ 105~
॥ ४७ ॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः