________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-1, मूलं [-]/ गाथा ||१|| नियुक्ति: [६७], भाष्यं -] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
दीप अनुक्रम
दशवैका०म्भावणा हवइ । “संजाए उड्डाहे जह गिरिसिद्देहिं कुसलबुद्धीहिं । लोयस्स धम्मसद्धा पवयणवण्णेण सुट्ठ दुमपुहारि-वृत्तिःकया ॥१॥" एवं तावञ्चरणकरणानुयोगं लोकं चाधिकृत्य स्थापनाकर्म प्रतिपादितम्, अधुना द्रव्यानुयोग- पिका० मधिकृत्योपदर्शयन्नाह
स्थापनो॥४४॥ सम्वभिचार हेतुं सहसा बोत्तुं तमेव अन्नेहिं । उववूहइ सप्पसरं सामत्थं चऽप्पणो नाउं ॥ ६८ ॥
दा०हिङ्गुव्याख्या-सह व्यभिचारेण वर्तत इति सव्यभिचारस्तं हेतुं' साध्यधर्मान्वयादिलक्षणं 'सहसा तत्क्ष- शिवो णमेव 'बोत्तुं अभिधाय 'तमेव हेतुम् 'अन्यैः' हेतुभिरेव 'उपद्व्हतें समर्थयति 'सप्रसरम्' अनेकधा स्फारयन् 'सामध्ये प्रज्ञाबलम्, चशब्दो भिन्नक्रमः 'आत्मनश्च स्वस्य च 'ज्ञात्वा' विज्ञाय, चशब्दात्परस्य चेति गाथार्थः ॥ भावार्थस्त्वयम्-द्रव्यास्तिकाद्यनेकनयसकुलप्रवचनज्ञेन साधुना तत्स्थापनाय नयान्तरमतापेक्षया सव्यभिचारं हेतुमभिधाय प्रतिपक्षनयमतानुसारतः तथा समर्थनीयः यथा सम्यगनेकान्तवादप्रतिपत्तिर्भवतीति । आह-उदाहरणभेदस्थापनाधिकारचिन्तायां सव्यभिचारहेत्वभिधानं किमर्थमिति, उच्यते, तदाश्रयेण भूयसामुदाहरणानां प्रवृत्तः, तदन्वितं चोदाहरणमपि प्राय इति ज्ञापनार्थम्, अलं प्रसङ्गेन । अभिहितं स्थापनाकर्मेद्वारम् , अधुना प्रत्युत्पन्नविनाशद्वारमभिधातुकाम आहहोति पडुप्पन्नविणासणमि गंधब्विया उदाहरणं । सीसोऽवि कत्थवि जइ अझोवज्जिज्ज तो गुरुणा ।। ६९ ॥
॥४४॥ व्याख्या-भवन्ति प्रत्युत्पन्नविनाशने विचार्ये गान्धर्विका उदाहरणं लौकिकमिति । तत्र प्रत्युत्पन्नस्य।
~99~